SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका २०२४ उ.१ १०६ पर्याप्तकसंक्षिपतिरश्वा ना. उ. नि० ४५९ यथैव रत्नममायावत्पधमानगमफस्य सन्धिः सैप मिरवशेषा माणसच्या वापर भवादेश इति । कालाशेन जघन्येन सागरोपक्षमतमुहतीभ्यधिकम् उफण द्वादशसागरोपमाणि पक्षसभि पूर्वकोटिमिरभ्यधिकानि एखापपू याषकुर्यात् ।। एवं रत्नमभापृथिवीगसध्शा नापि गमका भणितध्याः। मपरं सर्वगमकेपनि नैरयिकस्थितिसंवेधेषु सागरोपमा गणितव्याः, एवं यावत् षष्ठीपृथिवीति. नवरं नैरयिकस्थितियां यत्र पृथिव्यां जघन्योत्कर्षका सा तेनैव क्रमेण चतुर्गुणा कर्तव्या । वालुकाप्रभायां पृथिव्याम् अष्टाविंशतिः सागरोपमाणि चतुणिया भवति, पङ्कमभायां चत्वारिंशत्० धूमपमायास् अष्टपष्टिा, समापामष्टाशीतिः संहननानि वालुकाममायां पश्वविधसंहननिनः तद्यथा-वऋषभनाराषसंहननी, यावत्कीलिकासंहननी । पङ्कपभायां पतुर्विधसंहननिना, धूमपभायां त्रिविधसंहन निनः तमायां द्विविधसंहननिना, तधथा-वज्रषभनाराचसंहनिनः१, ऋषभनारा संहननिनः २, शेष तदेव । पर्याप्तसंख्यातवर्षायुष्कसंज्ञियावत् तिर्यग्योनिका खलु भदन्त ! यो भव्यः अधःसप्तम्यां पृथव्यां नैरयिकेषु उत्पत्तुम्, स खलु भदन्त ! कियत्कालस्थिति केवत्पधेत ? गौतम ! जघन्येन द्वाविंशतिसागरोपमस्थितिकेषु उत्कर्षेण प्रयस्त्रिंशत्सागरोपमस्थितिकेषु उत्पधेत । ते खलु भवन्त जीवा० एवं यथैव रत्नप्रभायां नवगमका, लन्धिरपि सैव । नवरं वज्रऋषभना. राचसंहननिनः, स्त्रीवेदका नोल्पद्यन्ते, शेषं तदेव यावदनुबन्ध इति, संवेधो भवा देशेन जघन्यत स्त्रीणि भवग्रहणानि उत्कर्षेण सप्त भवग्रहणानि! कालादेशेन जघन्येन द्वाविंशतिः सागरोपमाणि द्वाभ्यामन्तर्मुहूर्ताभ्यामभ्यधिकानि, उत्कर्षण षट्पष्टिः सागरोपमाणि चामुभिः पूर्वकोटिभिरभ्यधिकानि, एतावत्कालं याथकुर्यात् ।। स एव जघन्यकालस्थिति के धूपपन्ना०, 'सैघ वक्तव्यता यावद्भवादेशइति । कालादेशेन जघन्येन. कालादेशोऽपि तथैव यावत् चतसृभिः पूर्वकोटिमिरभ्यधिकानि, एतावन्तं यावत्कुर्यात् ।२१ स एवोत्कर्षकालस्थितिकेपूपपना सैवलब्धिर्यावदनुबन्ध इति । भवादेशेन जघन्येन त्रीणि भवग्रहणानि, उत्कर्षेण पञ्चभव. ग्रहाणनि। कालादेशेन जघन्येन प्रयस्त्रिंशत् सागरोपमाणि द्वाभ्यामन्तमुंहाभ्या. मभ्यधिकानि, उत्कर्षेण षट्राष्टिः सागरोपमाणि तिसृभिः पूर्वकोटिभिरभ्यधिकानिएतावन्तं यावत्कुर्यात् ।। स एवात्मना जघन्यकालस्थितिको जात: सैव रत्नप्रभा पृथिवी जघन्यकालस्थितिकवक्तव्यता भणितव्यता यावत् भवादेश इति, नवरं प्रथमसंहननम्, नो स्त्रीवेदकाः। भवादेशेन जघन्येन त्रीणि भवग्रहणानि उत्कएँग सप्तभवग्रहणानि । कालदेशेन जघन्येन द्वाविंशतिः सागरोपमाणि द्वाभ्यामन्तर्मुह. ताभ्यामभ्यधिकानि, उत्मण क्षष्टिः सागरोपमाणि 'वतुमिरन्तीहरभ्यधिकानि एतावन्तं यावत् कुर्यात्।। स एव जघन्य कालस्थिविकेनुपपन्ना एवं स एव
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy