SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ भगवतीसूब उकोसेणं पंचसवरगहणाई, कालादसेणं जहन्नेणं तेत्तीसं सांगरोवमाई दोहि अंतोमुत्तेहिं अमहियाई उघोसणं छावट्टि सागरोवमाइं तिहिं अंतोसुहृत्तेहिं अमहियाई, एवइयं कालं जाव करेज्जा।६। सो चेव अप्पणा उक्कोरकाल ट्रिइओ जहन्नेणं बावीससागरोवमट्टिइएसु उझोसेणं तेत्तीससागरोवमट्टिइएसु उवेवज्जेज्जा। ते णं भंते ! जीवा० अक्सेसा सच्चेव सत्तमपुढवीपढमगमवत्तव्वया भाणियच्या जाव भवादेलो त्ति। नवरं ठिई अणुवंश्वो य जहन्नेणं पुठनकोडी उकोसेग वि पुत्वकोडी सेसं तं चेव । कालादेसेणं जहन्नणं वावीसं सागरोवमाई दोहि पुत्वकोडीहिं अब्सहियाई उकोलेणं छावहि सागरोवसाइं घउहिं पुव्वकोडीहिं अमहियाई, एवइयं जाव करेज्जा ७। सो चेव जहन्नकालाट्रिइएसु उववन्नो० सच्चेव लद्धी, संवेहो वि तहेव सत्तनगमसरिसोदा सो क्षेत्र उधोलकालहिइएसु उववन्नो० एस व लद्धी, जाच अणुबंधो ति। भवादेलेणं जहन्नेणं तिन्नि भवग्गहणाई, उनोसेणं पंज सरगहणाई। कालादेस्सेणं जहन्नणं तेचीलं सागरोवमाहं दोहिं पुब्बकोडीहिं अमहियाई उक्कोसेणं छावाट्ट सागरोवमाइं तिहिं पुनकोडीहिं अमहियाई एवइयं कालं सेवेज्जा जाव करेज्जा ॥६॥ - छाया-पर्याप्तसंख्यातवर्षायुष्मसंज्ञिपश्चेन्द्रियतिर्यग्योनिका खल भदन्त ! पो भव्यः शर्कराममायां पृथिव्यां नैरपिकेषु उत्पत्तुम् स खल भवन ! कियस्काहस्थितिकेषु उत्पोंग ? गौतम ! जघन्येन सागरोपमस्थिति के पु-उत्कर्षेणपिसागरोपमस्थितिकेषु उत्पद्येत । ते खल भदन्त ! जीया एकसमयेम० एवं
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy