SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्र क्यों गमको निरवशेषो भणिसव्यो यात्मालादेश इति ।५। स एषोत्कृष्टकालस्थितके पूपपन्ना० सैव लब्धियावदनुबन्ध इति, भवादेशेन जघन्येन त्रीणि भवग्रहणानि, उत्कर्षेण पञ्च भवग्रहणानि । कालादेशेन घन्येन त्रयस्त्रिंशत् सागरोपमाणि द्वाभ्यामन्तमुहूर्ताभ्याम अधिकानि उत्कपेण प.पष्टिः सागरोपमाणि त्रिभिरन्तमुहूर्तरभ्यधिकानि, एखायन्तं कालं यावत्कुर्यात् ।६। स एवात्मनोत्कर्षकालस्थितिका जघन्येन द्वाविंशतिसागरोपमस्थिति केषु उन्र्षेण त्रयस्त्रिंशत्सागरोपमस्थितिकेधूत्पयेत। ते खलु भदन्त ! जीवाः० अवशेषा सेव सप्तमपृथिवीपथमगमवक्तव्यता भणितव्या यावद् भवादेश इति । नवरं स्थितिरनुवन्धश्च जघन्येन पूर्वकोटिरुत्कर्षणापि पूर्वकोटिः शेपं तदेव । कालादेशेन जघन्येन द्वाविंशतिः सागरोपमाणि सभ्यां पूर्वकोटिभ्यामभ्यधिकानि उत्कर्षेण षट्षष्टिः सागरोपमाणि चतसृभिः पूर्वकोटिभिरभ्यधिकानि, एतावन्तं यावत् कुर्यात् ।। स एव जघन्यकालस्थितिके - पमा सैव लब्धिः, संवेधोऽपि तथैव सप्तमगमसशः ८ स एव उत्कर्षकालस्थितिके पूषपन्नः एव लब्धिः, यावदनुबन्ध इति । _भवादेशेन जघन्येन त्रीणि भवग्रहणानि, उत्कर्षेण पञ्चगवग्रहणानि । काला. देशेन जघन्येन त्रयस्त्रिंशत्सागरोपमाणि द्वाभ्यां पूर्वकोटिभ्यामभ्यधिकानि, उत्कर्षेण षट्षष्टिः सागरोपमाणि तिसृभिः पूर्वकोटिभिरभ्यधिकानि, एतावत्कालं सेवेत, यावत्कुर्यात् ॥सू० ६॥ टीका-'पज्जत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिकाखजोणिए गं भंते।' पर्याप्तसंख्यातवर्षायुष्कसंक्षिपञ्चन्द्रियतिर्यग्योनिकः खलु भदन्त ! जीवः । 'जे पर्याप्त संख्यात वर्षायुष्क, संज्ञी पचेन्द्रिय तिर्यग्योनिक जीव को लेकर पूर्वोक्त रूप से रत्न प्रभा नारक की वक्तव्यता कही, अब उसी पर्याप्तक संख्यात वर्षायुष्क संज्ञी पंचेन्द्रिय तिर्थयोनिकजीव को आश्रित करके शर्कराप्रभा नारक की वक्तव्यता सूत्रकार कहते हैं- 'पजत्त०' इत्यादि ___टीकार्थ-अप गौतम प्रभु से ऐसा पूछते है-हे भदन्त ! पज्जत्तसंखेज्जवासाउयतन्निपंचिदियतिरिक्खजोणिए ' जो संज्ञीपञ्चे પર્યાપ્ત સંખ્યાત વર્ષની આયુષ્યવાળા રસજ્ઞી પંચેન્દ્રિય તિર્યંચ ચનિવાળા જીવના સંબંધમાં પૂર્વોક્તરૂપથી રત્નપ્રભા પૃથ્વીના નારકેની વક્તવ્યતા કહે વામાં આવી. હવે એજ પર્યાપ્તક સંખ્યાત વર્ષની આયુષ્યવાળા સંજ્ઞી પંચેન્દ્રિય તિર્યંચ નીવાળા જીવને આશ્રિત કરીને શર્કરા પ્રભા નાકની વક્તव्यता सूत्रा२ ४ छ.-'पज्जत्तसंखेज्नवासाउयसन्निपंचिदियतिरिक्खजोणिए णं भते! त्यादि. ટીકાઈહવે ગૌતમસ્વામી પ્રભુને એવું પૂછે છે કે-હે ભગવન જે સંજ્ઞીપંચેન્દ્રિય તિર્યંચ ચેનવાળો પર્યાપ્તક અને સંખ્યાત વર્ષની આયુષ્યવાળે
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy