SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ प्रचन्द्रिका टीका श०२४ उ. १ सु०५ संक्षिपञ्चेन्द्रियतिरश्चां नारके०नि० ४५५ गम'५ । 'सो चैत्र उक्कोस' इत्यादिस्तु षष्ठोगमा ६ । 'उक्कोस' इत्यादि सप्तमो गमः७ | 'सो चेव' इत्यादिस्तु अष्टमी गमः ८ । 'उक्कोस' इत्यादिर्नवमी गमः ९ ॥. ते एते नव गमाः । ' उक्खेवनिक्खेवओ' उत्क्षेपनिक्षेपौ तत्र उत्क्षेपः- प्रारम्भवाक्यरूपः, निक्षेपः समाप्तिवाक्यरूप उपसंहारः, तौ उत्क्षेपनिक्षेपौ 'नवसुं वि जव असन्नीण' नवस्वपि गमेषुः तौ उत्क्षेप निक्षेपौ कर्तव्यौ यथैवासंज्ञिनां प्रकरणे कृतौ तथैव इहापि करणीयौ इति ॥ ०५ ॥ पर्याप्त संख्यातवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकजीवमाश्रित्य रत्नप्रमानरक वक्तव्यता कथिता, अथ पर्याप्त संख्यातवर्षायुष्कसं पिश्चेन्द्रिय तिर्यग्योनिकजीवमाश्रित्य शर्करामभानारकवक्तव्यता कथ्यते तत्रधिका - औधिकेषु तावत् कथ्यते - 'पज्जत्त संखेज्ज' इत्यादि । मूलम् -'पजत्तसंखेज्जवासाउय सन्निपंचिदियतिरिक्खजोणिए णं भंते! जे भविए सकरप्पभाए पुढवीए नेरइएसु उववज्जित्तए, से णं भंते! केवइयकालट्ठिएसु उववज्जेज्जा ? गोयमा ! जहनेणं सागरोवमहिइएस उक्कोसेणं तिसागरोवमहिइएस उववज्ज़ेज्जा । ते पणं भंते! जीवा एगसमएणं० एवं जहेव रयणप्पभाष उववज्जंतगमगस्स, लद्वी सच्चैव निरवसेसा भाणियवा संज्ञि विषय में पांचवां गम है 'सो चेव बक्कोल' इत्यादि छठा गम है, 'उक्कोस काल० ' इत्यादि ७ वां गम है, सो चेव' इत्यादि आठवां गम है, और 'उकोस' इत्यादि नौवां गम है। इस प्रकार से ये नौ गम हैं, 'उक्खेवनिक्खेवओ' मारम्म वाक्यरूप उत्क्षेप होता है और समाप्ति वाक्यरूप निक्षेप होता है, निक्षेपका दूसरा नाम उपसंहार है, इन नौ गमों में असंज्ञि प्रकरण के जैसा उत्क्षेप निक्षेप करना चाहिये ॥५॥ गम छे. 'सोचेष उफोन ०' इत्याहि छट्टो गभ छे. 'उक्कोसकाल०' त्यहि ७ - सातभी गम छे, स्रो चेव०' इत्याहि माम्भी गम छे, भने “उक्को स०' इत्यादि नवभो शुभ छे. मा रीते मानव अभ उद्या छे, 'उक्खेव निक्ग्वेशे' प्रारम्भ વાય રૂપ ઉક્ષેપ હોય છે. અને સમાપ્તિ વાકચ રૂપ નિક્ષેપ હોય છે. નિક્ષેપનું', ખીજુ નામ ઉપસ ́હાર એ પ્રમાણે છે. આ નવ ગમેાથી અસની પ્રકરણની જેમ ઉલ્લેપ અને નિક્ષેપ કરવા જઇએ, પ્રસૂ. પા
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy