SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ भगवती जाव भवादेसो त्ति। कालादेशेणं जहन्नेणं सागरोवमं अंतोमु. इत्तमब्भहियं, उक्कोसेणं बारससागरोवमाई चउहि पुत्वकोडीहिं अब्भहियाई एवइयं जाव करेज्जा? । एवं रयणप्पमापुढवीगमसरिसा णव गमगा भाणियव्या। नवरं सव्वगसएसु वि नेरइयटिइ संवेहेसु सागरोदमा भाणियव्वा एवं जाव छट्टी पुढवी ति। नवरं नाइयहिई जा जत्थ पुढवीए जहन्नुकोसिया सा तेणं चेत्र कमेणं च उग्गुणा कायवा! वालुयप्पभाए पुढवीए अट्ठावीसं सागरोवमाई चउग्गुणिया भवइ । पंकप्पभाए पत्तालीसं, धूमप्पभाए अट्ठसटिं, तमाए अट्ठासीई। संघयणाई वालयप्पभाए पंचविहसंघयणी, तं जहा वयरोसहनारायसंघयणी जाव खीलियासंघयणी। पंकप्पभाष चउविहसंघयणी, धूमप्पभाए तिविहसंघयणी, तमाए दुविहसंघयणी तं जहावयरोलमनारायसंघयणी१ उसमनारायसंघयणी२, सेसं तं चेव। पज्जत्तसंखेज्जवालाउय सन्निपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए अहे सत्तमाए पुढवीए नेरइएसु उववज्जित्तए, सेणं भंते ! केवइयकालदिइएसु उववज्जेज्जा ? गोयमा! जहन्नेणं बावीससागंरोवमट्टिइएसु, उक्कोसेणं तेत्तीससागरोवमहिइएसु उववज्जेज्जा। ते णं भंते ! जीवा० एवं जहेव रयणप्पभाए णव गमगा, लद्धी वि सच्चेव । णवरं वइरोसभनारायसंघयणी, इत्थीवेयगा न उववज्जंति, सेसं तं चेव जाव अणुबंधो त्ति। संवेहो भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई, उक्कोसेणं सत्त भवग्गह
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy