SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ चन्द्रिका टीका श०२४ उ. १ सू०३ जघन्यस्थितिकनैरयिकाणां निरूपणम् ३६९ ग्रिमेण संबन्धः । ' उक्को सेण वि दसवास सहसइिएस उबवज्जेज्जा' उत्कर्षेणापि दशवर्षसहस्रस्थितिकेषु नैरयिकेषु उत्पद्येत इति |१| 'ते णं भंते ! जीवा एगसम-: एणं केवइया उववज्जंति' ते - पर्यापासंज्ञिपञ्चेन्द्रियतिर्यञ्चो जीवाः खल भदन्त !, एकसमयेन कियन्तः सदैवोत्पद्यन्ते तादृशनारकेषु इति प्रश्नः, उत्तरमाह - ' एवं सच्चेव' इत्यादि, 'एवं सच्चैव वत्तन्त्रया निरवसेसा भाणियन्त्रा' एवम् - पूर्वकथितप्रकारेण सैर वक्तव्यता निरवशेषा-समग्रा अपि मणितव्या, कियत्पर्यन्तं पूर्ववक्तव्यता, पठनीया तंत्राह - 'जाव' इत्यादि, 'जाव अणुबंधोति' यवदनुबन्ध. इति० एकोनविंशतितमद्वारपर्यन्तमिति । १९ । इतः पूर्वम्, 'पत्त सम्नि · अंसंज्ञी पञ्चेन्द्रिय तिर्यञ्च जीव जघन्यसे दश हजार वर्ष की स्थिति वाले नैरों में और 'कोलेणं वि दसवासमहस्सडिइ सु उववज्जेज्जा' 'उत्कृष्टसे भी दश हजार वर्ष की स्थितिवाले नैरयिकों में उत्पन्न होता है। प्र० -- (ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति' हे भदन्त ! वे असंज्ञीपञ्चेन्द्रियतिर्यश्च जीव एक समय में उन नारकों में कितने उत्पन्न होते हैं ? अर्थात् एक समय में एक साथ कितने वहां उत्पन्न होते हैं ? उ० - ' एवं सच्चेव वत्तन्वंया निरवसेसा भाणियव्वा' हे गौतम! यहां पर पूर्वोक्त समग्र वक्तव्यता' यावत् अनुबन्ध तक कहनी चाहिये, अर्थात् १९ वें द्वार तक पहिले कही गयी वक्तव्यता यहां कहनी चाहिये, यह बात सूत्रकार इस सूत्र पाठ द्वारा प्रश्नोत्तर रूपसे स्पष्ट करते हैं - यहांसे पहिले - 'पज्जन्त सन्निपंचिदियतिरिक्खजोणिए णं પંચેન્દ્રિય તિય ચ જીવ જઘન્યથી દસ હજાર વર્ષની સ્થિતિવાળા નૈયિકામાં उत्यन्न थाय छे, मने 'उक्कोसेणं वि दस वाससहस्सटिइएस स्ववज्जेज्जा' ઉત્કૃષ્ટથી પણુ દસ હેજાર વર્ષની સ્થિતિવાળા નૈયિકામાં ઉત્પન્ન થાય છે गौतमस्वाभीना प्रश्न - ' ते णं भंते ! जीवा एसमएणं केवइया उववजंति' હે ભગવન્ અસ'જ્ઞી પચેન્દ્રિય તિયચ એવા તે જીવા એક સમયમાં તે નારકામાં કેટલા ઉત્પન્ન થાય છે ? અર્થાત્ એક उत्पन्न थाय छे ? भहावीर प्रभुना उत्तर- ' एवं भाणियव्वा' हे गौतम मडियां पडेलां उडेस सभ्पू वक्तव्य यावत् अनुबंध સુધીનું સમજી લેવુ' અર્થાત્ એગણીસ ૧૯ માં દ્વાર સુધી ! તે દ્વારથી લઈને પહેલાં કહેલ સ પૂર્ણ કથન અહિયાં સમજી લેવું આ કથન સૂત્રકારે આ નીચેના सूत्र पाठथी प्रश्नोत्तर३ये स्पष्ट ४रेस छे.- 'पज्जत असन्निप चिदिद्यतिरिक्ख, भ० ४७ સમયમાં એક સાથે કેટલા सच्चेव निरवसेसा वत्तन्वया .
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy