SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ भगवतीपत्रे ३६८ टीका-पज्जत्तमानपचिदिवनिरिव बजोणिए णं भंते !' पर्याप्तासंज्ञिपञ्चेन्द्रियतिग्योनिकः खलु भदन्त ! 'जे शचिए' यो भगः, 'जहन्नमालहिइएसु' जघन्यकालस्थिति केपु 'रयणभापुढनीनेरइएसु' रत्नमसाधितीनैरयिकेषु, 'उपबज्जित्तए' उत्पत्तुम् ‘से णं भंते !' स खलु भदन्त ! 'केवाइकाल. हिइएसु उवरज्जेज्ना' कियत्कालस्थिति केपु नैरपिके उत्पचेत हे सदन्त ! य: पर्याप्तासंज्ञिपश्चेन्द्रियतिर्यग्योनिको नीलो जघन्यकालस्थितिकरत्नप्रभापृथिवीसं. बन्धिनारकेषु उत्पत्तियोग्यो विद्यते स जीवः कियत्कालस्थितिकनैरयिकेषु उत्पत्ति लभेतेति प्रश्ना, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहन्नेणं दसवाससहस्सटिइएसु' जघन्येन दशवसहस्रस्थितिकेषु नैरयिकेपु उत्पधेत इत्य. 'पज्जत्ता असग्निपंचिंदियतिरिक्खजोणिए णं भंते ! इत्यादि। टीकार्थ-अब गौतम प्रभुसे ऐसा पूछते हैं- हे भदन्त !' पज्जत्त. असनिपंचिदियतिरिक्खजोगिए णं भंते ! जे भविए जहन्नकालद्विाएसु रयणप्पभापुढविनेरइएस्सु उववज्जित्तए' जो पर्याप्त असंज्ञी पञ्चेन्द्रियतिर्यञ्च जघन्य कालकी स्थितिवाले रत्नप्रभा पृथिवीके नैरयिकोंमें उत्पन्न होनेके योग्य हैं-'से णं भंते ! केवहकालहिएएसु उववज्जेज्जा वे कितने काल की स्थितिवाले नैरयिकों में उत्पन्न होते हैं ? अर्थात् जो पर्याप्त असंज्ञी पञ्चेन्द्रिय तिर्यश्च जीव रत्नप्रभा पृथिवी के जघन्य कालकी स्थिति वाले नैरयिकों में उत्पन्न होने योग्य है ऐसा वह जीव कितने कालकी स्थिति वाले नैरयिकोमें उत्पन्न होता है ? उ.-'गोयमा' हे गौतम! जहन्नेर्ण दसवाससहस्सटिइएस्तु' वह पर्याप्त 'पज्जत्ता असन्निपंचि दियतिरिक्खजाणिए णं भंते !' त्याल. ---- गीतमस्वामी प्रसुन से पूछे छे ?-डे सगवन् 'पज्जत्तअसन्निपंचिंदिय तिरिक्खजाणिए णं भते ! 'जे भविए जहन्नकालठिइएसु रयणप्पभा. पढविनेरइएसु उत्रवज्जिचए' पर्याप्त मसजी पयन्द्रिय तियन्य धन्य કાલની સ્થિતિવાળા જે જી રત્નપ્રભા પૃથ્વીના નૈયિકેમાં ઉત્પન્ન થવાને योग्य राय छ, 'से भंते ! केवइयकालढिइएमु उववज्जेज्जा' हे भगवन् ! तसा કેટલા કાળની સ્થિતિવાળા નૈરયિકમાં ઉત્પન્ન થાય છે? અથર્ પર્યાપ્ત અસંગી પચેન્દ્રિય તિર્થન્ય જે જીવ રત્નપ્રભા પૃથ્વીના જઘન્ય કાળની સ્થિતિવાળા રયિકમાં ઉત્પન્ન થવાને ગ્યા હોય એવા તે જીવ કેટલા કાળની સ્થિતિવાળા નિરયિકોમાં ઉત્પન્ન થાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે'गायमा!' 8 गौतम! 'जन्मेणं दसवाखसहस्सठिइएसु' पर्याप्त मी
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy