SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२४ उ०१ सू०३ जधन्यस्थिकनैरयिकाणां निरूपणम् ३६७ दो भवग्गहणाइ कालादेसेणं जहन्नेणं पलिओवमस्त असंखेज्जइ भागं अंतोमुहत्तमन्भहियं उन्होलेणं पलिओवमस्ल असंखेज्जइभागं पुवकोडिअब्महियं, एवइयं कालं सेवेज्जा एवइयं कालं गइरागई करेज्जा ॥सू. ३॥ ____ छाया-पर्याप्चासंज्ञिपञ्चेन्द्रियतिर्यग्योनिक खलु भदन्त ! यो भव्यो जघन्य. कालस्थिति केषु रत्नप्रभापृथिवी नैरयिके पून्पत्तुम् , स खलु भदन्त ! किर त्काल 'स्थिति के पूत्पथेत ? गौतम ! जघन्येन दशसहसस्थिति केषु उत्कर्षेणापि दश वर्षसहस्रस्थितिकेयूत्पद्येत, ते खल्लू भदन्त ! जीवा एकसमयेन कियन्त उत् धन्ते एवं सैव वक्तव्यता निरव शेषा भणितव्या । यावदनुबन्ध इति । स खलु भदन्त । पर्याप्तासंक्षिपञ्चेन्द्रियनियंग्योनिका, जघन्यकालस्थिति कर लमभापृथिवीनैरयिकः पुनरपि पर्याप्तासंज्ञि० यावद् गत्यागती कुर्यात् ? गौतम ! भवादेशेन द्वे भवग्रहणे कालादेशेन जघन्येन दशवर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि, उत्कर्षेण पूर्वक हि 'दशभिर्वर्षसहस्रैरभ्यधिका एतावत्कं कालं सेवेत एतावत्कं कालं गत्यागती कुर्यात्र । पर्याप्तासंज्ञिपञ्चेन्द्रियतिर्यग्योनिकः खलु यो भव्या उत्कर्षकालस्थितिकेषु रत्नप्रभापृथिवीनयिकेपूत्पत्तुम् स खलु भदन्त ! कियत्कालस्थितिकेपूत्पद्येत ? गौतम ! जघन्येन पल्योपमस्यासंख्येयभागस्थितिके पूत्पद्येत उत्कर्षेणापि पल्यो, पमस्यासंख्येयभागस्थितिकेधूत्पधेत । ते खलु भदन्त ! जीवा:०, अक्शेष तदेव यावदनुवन्धः । स खल्ल भदन्त ! पर्याप्तासंज्ञिपञ्चेन्द्रियवियग्योनिका, उत्कर्षकालस्थितिकरत्नप्रभापथिवीनरयिकः, पुनरपि पर्याप्ता० यावत् कुर्यात् ? गौतम । भवादेशेन द्वे भवग्रहणे कालादेशेन जघन्येन पल्योपमस्यासंख्येयभागम् अन्तमुहूर्ताम्यधिकम् उत्कर्षेण पल्योपमस्यासंख्येयभागं पूर्वकोटयभ्यधिकम् एतावस्कालं सेवेत एवाबत्कालं गत्यागती कुर्यात् ॥सू० ३॥ इल प्रकार सामान्यले जो रत्नप्रभाके नारकोंमें उत्पन्न होने वाले पर्याप्त असंज्ञी पश्चेन्द्रियतिर्यग्योनिक हैं उनका निरूपण किया, अथ जघन्यस्थिति वाले उन नारकों में उत्पन्न होने वाले जो पर्याप्त असंज्ञी पञ्चेन्द्रियतिर्यश्च हैं उनका मूत्रकार निरूपण करते हैं આ રીતે સામાન્ય જે રત્નપ્રભા પૃથ્વીના નારકમાં ઉત્પન્ન થવાવાળા પર્યાપ્ત અસંજ્ઞી પંચેન્દ્રિય તિર્યનિકે છે, તેઓનું નિરૂપણ કરીને હવે જઘન્ય સ્થિતિવાળા તે નારમાં ઉત્પન્ન થવાવાળા જે પર્યાપ્ત અસંજ્ઞી પંચે ન્દ્રિય તિર્યો છે, તેઓનું સૂત્રકાર નિરૂપણ કરે છે.
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy