SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२२ वं. १ सू. १ वलयवनस्पतिमूलगतजीवोत्प०नि० २९१ कथितम्, इह तु पृथक् पृथगिति भवत्येव उभयत्रापि वैलक्षण्यमिति । 'खंधे तयाए साळेय गाउयपुहुत्तं' स्कन्धे त्वचि शाखायां च गव्युतपृथक्त्वमित्यर्थः द्विक्रोशादारभ्य नवक्रोशपर्यन्तं स्कन्धत्वशाखानाम् अवगाहना अत्रापि शकिवर्गापेक्षा वेक्षण्यमुन्नेयम् । 'पवाले पत्ते धणुपुहुत्तं' प्रवाले पत्रे च धनुष्पृथक्त्वमवगाहना कोमलपत्रम् - अविकशिताऽनयत्रं वा पत्रं - मवालस्तरिमन्, प्रस्फुटितावयवे पत्रे च धनुष्पृथक्त्वमवगाहना, 'पुप्फे हत्थपुहुत्तं ' पुष्पे हस्तपृथवत्वम् द्विहस्तादारभ्यं नवहस्त परिमिताऽवगाहना कथिता 'पुष्फे फले बीए य अंगुलपुहुत्तं' पुष्पे फले बीजे चाङ्गुल पृथक्त्वम् फलबीजयोरवगाहना अङ्गुलद्वयादारभ्य नवागुळपर्यंन्ता । उपर्युक्ताः सर्वा अपि अवगाहना उत्कृष्टतः प्रदर्शिताः जघन्यामवगाहनां तु स्त्रयमेव सूत्रे कथयति 'सव्वेसि' इत्यादि । 'सन्वेसिं जहनेणं अंगुलस्त असंखेज्जइमागं' सर्वेषां मूलकन्दस्कन्धस्वक्शाखामवालपत्रपुष्पफलबीजानाम् अवगाहना जघन्येन अङ्गुलस्य असंख्येयभागम् अङ्गुलस्यासंख्येयभागमात्रा सर्वेषामवगाहनेति उत्कृष्टाऽवगाहना तु विविच्य सर्वेषां यथाअसंख्यातवें भाग प्रमाण तक और उत्कृष्ट से २ धनुष से ९ धनुष प्रमाण तक की कही गई है पर यहां वह पृथक २ रूप से कही गई है जैसे-स्कन्ध, त्वचा और शाखा की १ गव्यूति पृथक्त्व, प्रवाल एवं पत्र की धनुष पृथक्त्व, पुष्प की हस्तपृथक्त्व, फल और बीज की अंगुल पृथक्त्व पत्र में जबतक अवयव विकसित नहीं होते हैं तब तक तो वह प्रवाल कहा गया है और जब उसमें अवयव प्रकट हो जाते हैं तब वह पत्र कहा जाता है । यह सब कथन जघन्य अवगाहना को लेकर नहीं किया गया है किन्तु उत्कृष्ट अवगाहना को लेकर ही किया गया है अतः इन सब की जघन्य अवगाहना 'अंगुलस्स असंखेज्जइभार्ग' अंगुल के असंख्यात वें भाग प्रमाण है ऐसा जानना चाहिये । ભાગ પ્રમાણુ સુધી અને ઉત્કૃષ્ટથી ૨ એ ધનુષથી નવ ધનુષ પ્રમાણુ સુધીની કહી છે. પરંતુ અહિયાં તે દરેકની જુદા જુદા રૂપથી કહી છે. જેમ કે–શાખાની ૧ એક ગગૃતિ (મેગાઉથી લ′ નવ ગાઉ) પૃથર્વ, પ્રવાલ અને પુત્રની ધનુષ પૃથક્ક્ત્વ, પુષ્પની હાથ પૃથ અને ખીજની આંગળ પૃથક્ત્વ, પત્રમાં જ્યાં સુધી અવયવા વિકાસ પામતા નથી ત્યાં સુધી તેને પ્રવાળ~ પળ કહેવામાં આવે છે, અને જ્યારે તેમાં અવયવ પ્રગટ થઈ જાય છે, ત્યારે તેને પાન કહેવામાં આવે છે, આ તમામ કથન જઘન્ય અવગાહનાને લઇને કહેલ નથી પરંતુ ઉત્કૃષ્ટ અવગાનાના સબંધમાં જ કહેલ છે. તેથી આ બધાની धन्य अवगाहना 'अंगुलस्स असंखेज्जइभाग' आगजनी अस'च्यातभा भाग
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy