SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटीका श०२१ व. १ उ.१ औपधिवनस्पतिशाल्यादिगतजीवम् २०१ उत्पलोद्देशके। तेपां खल भदन्त ! जीनाम् कियन्महती शरीरावगाहना प्रज्ञप्ता ? गौतम ! जघन्येनाकुलस्यासंख्येयभागम् उत्कर्षेण धनु:-पृथकत्वम् । ते खलु भदन्त ! जीवा ज्ञानावरणीयस्य कर्मणः किं वन्धका अबन्धका ? यथोत्पलोद्देशके। एवं वेदेऽपि उदयेऽपि उदीरणायामपि । ते खलु भदन्त ! जीवाः किं कृष्णलेश्या: नीललेश्याः, कापोतिकलेश्याः, पविशति भङ्गाः। दृष्टियाँवदिन्द्रियाणि यथोस्पलोद्देशके । ते खलु भदन्त ! जीवाः शालिवोहि गोधूमयवयवक्रयवमूलकजीव इति कालतः किच्चिां भवन्ति ? गौतम ! जघन्येन अन्तर्मुहूर्त्तम् उत्कर्षेण असंख्येयं कालम् । स खलु भदन्त ! शालिनीहिगोधूमयवयवयवकमूलकजीव पृथिवीजी: पुनरपि शालिनीहिगोधूपयवयश्यवकमूलकजीव इति कियातं काले सेवेत कियन्तं कालं गतिमागतिं कुर्यात् एवं यथोत्पलोद्देशके । एतेनाभिलापेन जीवो मनुष्य यावत् आहारो यथा उत्पलोदेशके स्थितिजघन्ये कान्तर्मुहूर्तम् उत्कर्षण वर्षपृथक्त्वम् । समुद्घातः समवहतः उद्वर्तना च यथोत्पलोद्देशके । अथ भदन्त ! सर्वप्राणाः यावत् सर्वसत्त्वाः शालिव्रीहि यवयवयवकमूलकजीवतया उत्सन्नपूर्वाः ? हन्त ! गौतम असकृत् अथवा अनन्त कृत्वा तदेवं भदन्त ! तदेवं भदन्त इति ॥१॥ ॥ एकविंशतितमे शतके प्रथमवर्गस्य प्रथमोदेशकः समाप्तः ॥ टीका-'रायगिहे जाव एवं वयासी' राजगृहे यावदेवमवादीत् अत्र यावत्पदेन भगवतः समवसरणममूव , परिपत् निर्गता धर्मकथोपदेशो जातः, परिपत प्रतिगता, प्राञ्जलिपुटो गौतमः, एतत्पर्यन्त पकरणस्य ग्रहणं भवति, 'अह भंते !' अथ भदन्त! 'सालिनीहि गोधूमजवजवजवाण' शालिवी हिगोधूमयवयवयवानाम टीकार्थ-राजगृह नगर गुणशिलक चैत्य-उद्यान में भगवान से गौतम ने यावत् इस प्रकार से पूछा-यहां यावत्पद से ऐसा पाठ लगाना चाहिये-कि 'भगवान् का समवसरण हुमा परिपतु निकली धर्मकथारूप उपदेश हुआ परिषत् धर्मोपदेश सुमकर वारिस चली गई और फिर गौतम ने दोनों हाथ जोड़ कर प्रभु से इस प्रकार पूछा ટીકાર્થરાજગૃહ નગરના ગુણશિલક નામના ચિત્ય-ઉદ્યાનમાં ભગવાનને ગૌતમસ્વામીએ યાવત્ આ પ્રમાણે પૂછયું –અહિયાં ચાવત્ પરથી આ પ્રમાણેને ૫ ઠ ગ્રહણ કરે જોઈએ કે–રાજગૃહ નગરમાં ભગવાનનું સમવસરણ થયું. પરિષદ ભગવાનને વંદનાકરવા નગરની બહાર નીકળી. ભગવાને ધર્મકથા કહી. ધર્મદેશના સાંભળીને પરિષદુ ભગવાનને વંદન કરીને પિતપોતાને રથ ને પાછી ગઈ તે પછી ગૌતમવામીએ બને હાથ જોડીને प्रभुने मी प्रमाणे पूछयु -'अह भंते ! सालिविहीगोधूमजवजवजवाण - भ० २६
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy