SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २०० भगवतीसूत्रे · अंगुलस्त असंखेजइभागं उनोसेणध गुहपुहत्तं । तेणंभंते ! जीवा जाणावरणिज्जस्ल कम्मरस किं बंधमा अबंधगा जहा उप्पलद्देसे एवं वेदे वि, उदए वि उदीरणाए वि। तेणं भंते! जीवा किं कण्ण. लेस्ला नीललेस्सा काउलेस्सा छव्वीसं भंगा, दिट्री जाव इंदिया जीवा जहा उप्पलुइसे। ते णं भंते ! साली वीही गोधूम जवजवजवगमूलगजीवेति कालो केवञ्चिरं होति? गोयमा! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं असंखेज्ज कालं । सेणं भंते ! साली वीही गोधूम जवजवजवगमूलगजीवत्ति पुढवीजीवे पुणरवि साली बीही गोधूमजवजवगमूलग जीवेन्ति केवइयं कालं संवेज्जा केवइयं कालं गइरागई करिज्जा? एवं जहा उप्पलुदेसे । एएणं 'अभिलावेणं जीवे मणुस्स जाव आहारो जहा उप्पलुईसे। ठिती जहन्नणं अंतोमुहन्तं उक्कोसणं वासपुहुत्तं । समुग्घायसमो. हया उव्वणा य जहा उप्पलुद्देसे । अह भंते ! सव्वपाणा जाव सव्वसत्ता साली वीही गोधूम जवजवजवगमूलग जीवत्ताए उववन्नपुव्वा ? हंता, गोयमा! असई अदुवा अणंतखुत्तो। सेवं भंते ! सेवं भंते ! ति ॥सू० १॥ एकवीसइमे सए पढमवरगस्त पढमो उद्देसो समत्तो॥२१-१॥ छाया-राजगृहे यावदेवमवादी-अथ भदन्त ! शालिव्रीहि गोधूम जवजा जवानाम् एतेषां खलु भदन्त ! जी मूलतया अनामन्ति (उत्पद्यन्ते) । ते खलु भदन्त ! जीग केभ्य उत्पद्यन्ते किं नैरयिकेभ्यो यावदु पधन्ते तिर्यग्योनि के भो वा मनुष्येभ्यो वा देवेभ्यो वा यथा व्युम्क्रान्ती तयैव उपपातः। नार देववर्जम् । ते खल भदन्त ! जीवा एकसमयेन कियन्त उत्पद्यन्ते ? गौतम ! जघन्येन एको वा द्वौ वा त्रयो वा उत्कर्षेण संख्येया या असंख्येया वा उत्पद्यन्ते अपहारो वा यथा
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy