SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका २० २१ उ.१ सू०१ औषधिवनस्पतिशाल्यादिगतजीवम् १९९ अढे ए दस वग्गा' अष्टावे ते दशवर्गाः अष्टौ एते अनन्तरोक्ता दशानां दशानामुद्देशकानां संबन्धिनो उद्देशसमुदायात्मकाः ये दशवर्गाः । 'असीति पुण उद्देसा' अशीतिः पुनरुद्देशा अशीतिरशीतिसंख्यकाः पुनरुदेशका भवन्ति एकैकस्मिन् वर्ग उद्देशकदशकस्य सद्भावात् इति । एतेषु अप्टवर्गेषु यः प्रथमो वर्ग: औपधिवनस्पतिजातिगतशालिनामकः तत्रापि प्रथमउद्देशकः तस्य प्रथमोद्देशकः स च व्याख्यायते, तस्येदमादिमं सूत्रम्-'रायगिहे' इत्यादि । मूलम्-'रायगिहे जाव एवं वयाली अह भंते ! साली वीही 'गोधूमजवजवजवाणं एएसि भंते ! जीवा सूलत्ताए वकमंति ते णं भंते ! जीवा कओहिंतो उबवज्जति किं नेरइएहितो जाव उपवज्जति तिरिक्खजोणिएहिंतो वा मणुस्सहिंतो वा देवेहितो वा जहा वकतीए तहेव उववाओ नवरं देववज्ज । ते णं भंते ! जीवा एगसमएणं केवइया उववजंति ? गोयमा! जहन्नेणं एको वा दो वा तिन्नि वा उकोसणं सखेज्जा वा असंखेजा वा उववजंति, अवहारो वा उप्पलुद्देसे। तेसि णं भंते ! जीवाणं के महालिया सरीरोगाहणा पन्नत्ता? गोयमा ! जहन्नेणं वनस्पतिविशेष के सम्बन्ध में आठवां वर्ग है इस प्रकार से थे आठ वर्ग है और प्रत्येक वर्ग में दश २ उद्देशक हैं इस प्रकार कुल उद्देशक ८० हो जाते हैं। इन आठ वर्गों में जो ओषधि-बनस्पति जाति मत शालिनाम का प्रथम वर्ग है और इसका जो प्रथम उद्देश है सो अय वह प्रथम उद्देश व्याख्यायुक्त किया जाता है-इसका यह-'रायगिहे' इत्यादि प्रथम सूत्र है-'रायगिहे जाव एवं चयासी' इत्यादि। વિશેષના સંબંધમાં આઠમે વર્ગ છે. આ રીતે આ આઠ વગે છે. અને પ્રત્યેક વર્ગ માં દસ દસ ઉદેશ છે આ પ્રમાણે કુલ એંસી ઉદ્દેશાઓ થઈ જાય છે. આ આઠ વર્ગમાં જ ઔષધી વનસ્પતિ વિશેષ શાલી નામને પહેલો વર્ગ છે, - અને તેને જે પહેલે ઉદ્દેશ છે, તે પહેલા ઉદ્દેશાની હવે વ્યાખ્યા કરવામાં आवे छे. ते पडे सूत्र मा प्रमाणे छे. 'रायगिहे जाव एवं वयासी' त्यादि
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy