SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० २० उ.१० तू० ४ नैरयिकाणां द्वादशादिसमर्जितत्वम् १७३ नरयिका द्वादशममर्जिता एकसपये एव द्वादशसंख्याऽनुपविष्टत्वाद द्वादशसम'जिंता इति ते कथ्यन्ते १ । 'जे णं नेरइया' ये खछ नैरयिकाः 'जहन्नेणं एक्केण वादोहि वा तीहि वा जघन्येन एकेन वा, द्वाभ्यां वा, त्रिभि 'उक्कोसेणं एकारंसएग पवेसणएण परिसंति' उत्कण एकादशकेन प्रवेशनकेन प्रविशन्ति, 'तेणं *नेरइया नो बोरस मज्जिया' ते खलु नैरयिका नोद्वादशससमनिता इति कथ्यन्ते२। "जेणं नेरइया बारसरणं' ये खल्छ नैरयिका द्वादशकेन, 'अन्नेण य जहन्नेण • एक्केण वा दोहि वा तीहिं वा' अन्येन च जघन्येन एकेन वा द्वाभ्यां वा त्रिभिर्वा, 'उकोसेणं एकारसएणं पवेसणएणं पविसंति' उत्कर्षेण एकादशकेन प्रवेशनकेन पविशन्ति, 'ते ण नेरइया बारसरण य नोवासरण य समज्जिया३, ते : खल्ल नैरयिका द्वादशकेन च नोद्वादशकेन च सममिता इति कथ्यन्ते३' 'जे णं संख्या में उत्पन्न होते हैं-'तेर्ण नेरया पारसलमजिया' इस कारण वे नैरयिक द्वादशसमर्जित कहे गये हैं। 'जे नेरइया जहन्नेर्ण एकोण वादोहिं वा तीहिंवा उक्कोसेणं एक्कारखएणं पवेलणएणं पविसति' जो नैरयिक जघन्य से एक प्रवेशनक से दो से तीन प्रवेशनक से और यावत् उस्कृष्ट से ११ प्रवेशनक से भविष्ट होते हैं इस कारण वे नरषिक नो बादशसमजित कहे गये हैं । 'जे णं नेरच्या भारतएणं, अन्नेण व जहन्नेणं एक्केण वा दोहि वा तीहि वा, उक्कोलेणं एकारलएणं पवेलणएणं पविसंति ते णं नेरइया पारसरण य नो पारसएण य समज्जिया३' जो नैरयिक एक समय में १२ एवं जघन्य से एक अथवा दो अथवा तीन और उत्कृष्ट से ११ प्रवेशनक से प्रवेश करते हैं वे नैरयिक द्वादशसमर्जित समज्जिया' ते ४२४थी ते नाय! ENA समवाय छे. 'जे गं "नेरइया जहन्मेणं एक्केण वा दोहिं वा तीहिं वा, उक्कोसेणं एक्कारखएणं पवेषणः एणं पविसंति' २ ना२ 12 धन्यथी मे प्रवेशन थी अथवा में प्रवेशनी અગર ત્રણ પ્રવેશનકથી અને ઉત્કૃષ્ટથી ૧૧ અગીયાર પ્રવેશનકથી પ્રવિષ્ટ થાય છે, तहिनिश समत वामां मा०या छे. 'जे णं नेरइया बारसरणं अन्नण य जहन्नेणं एक्केण वा दोहिं वा, तीहिंवा उक्कोसेणं एक्कारखएणं पवेसएणं पविसंति वेणं नेरइया बारम्रएण य नो बारसएण य समज्जिया३'२ नैथि। मे - સમયમાં ૧૨ બાર અને જઘન્યથી એક અથવા બે અથવા ત્રણ અને ઉત્કૃષ્ટથી અગિયાર પ્રવેશનકથી પ્રવેશ કરે છે, તે નારકી દ્વાદશ અને તે દ્વાદશ સમજીત
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy