SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १७४ भगवती सूत्रे ४ नेरहया णेगेहिं वारसहिं पवेसणगं पविसंति ' ये खलु नैरविका अनेकै द्वादशके: प्रवेशन प्रविशन्ति, 'ते णं नेरइया बारसहिं समज्जिया४' ते खलु नैरयिकाः द्वादशकैः समर्जिता ये नारका एकसमयेऽनेकद्वादशसंख्यायां प्रविशन्ति, तस्माद द्वादशकैः समर्जिता इति कथ्यन्ते । 'जे णं नेरइया णेगेहिं बारसहिं' खरका ने दिशस्तथा 'अन्ने य जहन्नेणं एगेग वा दोहिं वा तीहिं वा' अन्येन च जघन्येन एकेन वा द्वाभ्यां वा, त्रिभित्र 'उकोसेणं एगारसरणं पवेसणपणं पविसंति' उत्कर्षेण एकादशकेन प्रवेशनकेन प्रविशन्ति, 'वेणं नेरइया बारसहिय नो वारसपण य समज्जिया ५' ते खलु नैरयिकाः द्वादशकैश्च नो द्वादशकेन च समर्जिता इति कथ्यन्ते ५ । 'से तेणेणं जाव समज्जिया वि' तत् तेनार्थेन गौतम ! एवमुच्यते नारका द्वादशकेन समर्जिताः १ कहे गये हैं'। 'जेणं नेरहया णेगेहिं बारसएहिं पवेसणगं पविसंति' जो नैरधिक अनेक १२ की संख्या में प्रवेश करते हैं' 'ते णं नेरइया वारस एहिं समज्जिया४' वे नैरयिक अनेक द्वादश समर्पित हैं - 'जे णं नेरइया गेहिं बारसहिं अन्नेण च जहन्नेणं एगेण वा दोहिं वा तीहिं वा, उक्को सेणं एगारसरणं पवेसणएणं पविसंति - ते णं नेरड्या बारसएहि य नो बारसएण च समज्जिया५' जो नैरयिक एक समय में अनेक १२ की संख्या में, एवं जघन्य से एक, दो, या तीन की संख्या में प्रवेश करते हैं और उत्कृष्ट से ११ की संख्या में प्रवेश करते हैं वे नैरविक अनेक द्वादश समर्जित एवं नो द्वादशसमर्जित कहे गये हैं 'से तेणद्वेणं जाव समज्जिया' इस कारण हे गौतम मैंने ऐसा कहा 'है कि नैरयिक द्वादश को संख्या में समर्जित होते हैं ? नो द्वादश की अडेवाले 'जेणं नेरइया णेगेहि बारसएहिं पवखणगं पविसंति' ? नैरथि अने४ १२ मारनी संख्यामां प्रवेश रे छे, 'ते णं नेरइया वारसएहिं समज्जिया४' તે નારકીચા અનેક द्वादश समर्थत छे. 'जे णं नेरइया णेगेहिं बारस - एहि अन्नेण य जहन्नेणं एगेण वा दोहि वा तीहि वा, उक्कोसेणं एगारसएर्ण पवेषणणं पविसंति ते णं नेरइया बारसएहिं य नो बारसएण य समज्जिया५' જે નારકીયા એક સમયમાં અનેક ૧૨ ખારની સખ્યામાં, અને જઘન્યથી એક, બે અથવા ત્રણની સખ્યામાં પ્રવેશ કરે છે, અને ઉત્કૃષ્ટથી ૧૧ અગીથારની સંખ્યામાં પ્રવેશ કરે છે, તે નારકીયેા અનેક દ્વાદશ સમત અને ये ना मारस सभ डेवाय छे. 'से तेणद्वेण जाव समज्जिया' ते अर હે ગૌતમ મે' એવું કહ્યું છે કે-નારકીયા બારની સખ્યામાં સમત હોય છે ૧ ના દ્વાદશ સમત હાય છે, ર્ એક દ્વાદશની સખ્યાથી અને એક
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy