SearchBrowseAboutContactDonate
Page Preview
Page 967
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० उ.५ सू०९ अनन्तप्रदेशिक सप्तायस्पर्शगतभनि०९३९ देशः कर्कशो, देशाः मृदुकाः देशो गुरुको देशो लघुको देशः शीतो देशाः उष्णाः देशः स्निग्धो देशाः रूक्षाः २ । २, देशः कर्क शो देशाः मृदुकाः देशो गुरुको देशो लघुको देशः शीतो देशा उष्णाः देशाः स्निग्धाः देशो है, इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदू, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीन, अनेक देशों में उष्ण, एकदेश में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है, द्वितीय भंग में रूक्ष पद में बहुवचनान्तता करके भंग बना है-जैसे-'देश: कर्कशा देशाः मृदुकाः, देशो गुरुका, देशो लघुका, देशः शीतः, देशा उष्णा, देश: स्निग्धः, देशाः रूक्षाः२' एकदेश में वह कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु. एकदेश में शीन, अनेक देशों में उष्ण, एकदेश में स्निग्ध और अनेक देशो में रूक्ष स्पर्शवाला हो सकता है२, तृतीय भंग इसका इस प्रकार से है-'देशः कर्कशा, देशाः मृदुकाः, देशो गुरुका, देशो लघुका, देशः शीतः, देशा उष्णा, देशाः स्निग्धाः देशो रूक्षा३' इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृद, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्श. घाला हो सकता है३, चतुर्थ भंग इस प्रकार से है-'देशः कर्कशः, देशा એકદેશમાં કર્કશ અનેક દેશોમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એક દેશમાં શીત અનેક દેશોમાં ઉષ્ણ એકદેશમાં સિનગ્ધ અને એકદેશમાં રક્ષ સ્પર્શવાળ હોય છે. આ પહેલે ભંગ છે. ૧ બીજો ભંગ રક્ષ પદમાં બહુવચનને પ્રગ કરવાથી થાય છે. તે આ પ્રમાણે છે'देशः कर्कशः देशाः मृदुकाः देशो गुरुकः देशो लघुकः देशः शीतः देशा उष्णा: देशः स्निग्धः देशाः रक्षाः२' पाताना शमा ४ मने देशमा भू એકદેશમાં ગુરૂ એ દેશમાં લઘુ એકદેશમાં શીત અનેક દેશમાં ઉષ્ણ એકદેશમાં નિષ અને અનેક દેશોમાં રૂક્ષ વાળ હોય છે. આ બીજો ભંગ छे. मथवा ते 'देशः कर्कशः देशाः मृदुकाः देशो गुरुकः देशो लघुकः देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशो रूक्षः३' ते पाताना शिम ४४श भने દેશમાં મૃદુ એકદેશમાં ગુરૂ એક દેશમાં લઘુ એકદેશમાં શીત અનેક દેશોમાં ઉષ્ણુ અનેક દેશોમાં નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળે હેય છે. આ श्रीR 2 3 मथ त 'देशः कर्कशः देशाः मृदुकाः देशो गुरुकः देशो
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy