SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ ९४० भगवती रूक्षः २ । ३, देशः कर्कशो देशाः मृदुकाः देशी गुरुको देशी लघुको देशः शीतो दवा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः २ | ४, देशः कर्कशो देशाः मृदुकाः देशो गुरुको देशो लघुको देशाः शीताः देश उष्गो देशः स्निग्धो देशो रूक्षः ३ । १, देशः कर्कशौ देशाः मृदुकाः देशो गुरुको देशी लघुको देशाः शीताः देश उष्णो देशः स्निग्धो देशाः रूक्षाः ३ । २, देशः कर्कशो मृदुकाः देशो गुरुकः, देशो लघुकः, देशः शीतः, देशा उष्णाः, देशाः स्निग्धाः देशाः रूक्षाः४' एकदेश में वह कर्कश, अनेक देशों में मृदुक, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध एवं अनेक देशों में रूक्ष स्पर्शवाला हो सकता है - ४ शीतपद में बहुवचनान्तला करके जो ४ भंग बनते हैं वे इस प्रकार से हैं - 'देश : कर्कशः, देशाः मृदुकाः, देशी गुरुकः, देशो लघुकः, देशाः शीता', 'देश उष्ण, देशः स्निग्धः, देश: रूक्षः १' यह प्रथम भंग तृतीय चतुष्क का है इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है १, इसका द्वितीय भंग इस प्रकार से है- 'देश: कर्कशः, देशाः मृदुकाः, देशी गुरुकः, देशो लघुकः, देशाः शीताः, देश उष्णः, देश: लघुकः देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः ४' पोताना येદેશમાં કર્કશ અનેક દેશેામાં મૃદુ એકદેશમાં શુરૂ એકદેશમાં લઘુ એકદેશમાં શીત અનેક દેશામાં ઉષ્ણુ અનેક દેશમાં સ્નિગ્ધ અને અનેક દેશામાં રૂક્ષ પવાળા હાય છે. આ ચેાથા ભંગ છે, જ શીત પદને મહુવચનમાં ચાજવાથી જે ૪ ચાર ભગો થાય છે. તે હવે अताववामां आवे छे.-' देशः कर्कशः देशाः मृदुकाः देशो गुरुकः देशो लघुकः देशाः शीताः देश उष्णः देशः स्निग्धः देशः रूक्षः १ अथवा ते पोताना येऊ. દેશમાં કર્કશ અનેક દેશેામાં મુહુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશોમાં શીત એકદેશમાં ઉથ્થુ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં ક્ષ સ્પર્શીવાળા ડાય છે. આ પહેલા ભગ છે. ૧ આ ત્રીજી ચતુલગીને પહેલા लौंग छे, अथवा ते ‘देशः कर्कशो, देशाः मृदुकाः, देशो गुरुको, देशो लघुको
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy