SearchBrowseAboutContactDonate
Page Preview
Page 966
Loading...
Download File
Download File
Page Text
________________ १३८ भगवतीले देशो गुरुको देशी लघुको देशः शीतो देश उष्णो देशाः स्निग्धाः देशो रूक्षः ३, देशः कर्क शो देशाः मृदुका: देशो गुरुको देशो लघुको देशः शीतो देश उष्णो देशाः स्निग्धाः देशाः रूक्षाः ४ । देशः कर्क शो देशाः मृदुकाः देशो गुरुको देशो लघुको देशः शीतो देशा उष्णाः देशः स्निग्धो देशो रूक्षः २ । १, स्पर्शवाला हो सकता है२, तृतीय भंग इस प्रकार से है-'देशः कर्कशा, देशाः मृदुकाः, देशो गुरुका, देशो लघुका, देशः शीतः, देश उष्णः देशाः स्निग्धाः देशो रूक्षा३' इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्य और एकदेश में रूक्ष स्पर्शवाला हो सकता है३ चतुर्थ भंग इस प्रकार से है-'देशः कर्कशा देशाः मृदुका, देशो गुरुको, देशो लघुको, देशः शीतः, देश उष्णः देशाः स्निग्धार देशाः रक्षाः' इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता १४, अव उष्ण पदकी बहुवचनान्तता में जो चार भंग धनते हैं-वे इस प्रकार से हैं-'देशः कर्कशः, देशाः मृदुकाः, देशो गुरुको, देशो लघुको, देशः शीता, देशा उष्णाः, देशः स्निग्धः, देशो रूक्षः१' यह प्रथम भंग मृदुकाः देशो गुरुकः देशो लघुकः देशः शोतः देश उष्णः देशाः स्निग्धाः देशः શરૂ પિતાના એકદેશમાં કર્કશ અનેક દેશમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એદેશમાં શીત એકદેશમાં ઉષ્ણ અનેક દેશમાં સ્નિગ્ધ અને એક દેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ ત્રીજો ભંગ છે. ૩ અથવા તે 'देशः कर्कशः देशाः मदुकाः देशो गुरुको देशो लघुको देशः शीतः देश उष्णः देशाः स्निग्धाः देशाः रूक्षाः४' पोताना देशमा ४४°५ मन शाम भू એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં ઉણુ અનેક દેશોમાં સિનગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પેશવાળો હોય છે. આ ચોથે ભંગ છે. ૪ હવે ઉષ્ણ પદને બહુવચનમાં જવાથી જે ચાર ભંગ થાય છે તે यो मामा मावे छ.-' देशः कर्कशः देशाः मृदुकाः देशो गुरुको देशो बघुको देशः शीतः देशा उष्णाः देश स्निग्धः देशः रूमः' मया ते चोताना
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy