SearchBrowseAboutContactDonate
Page Preview
Page 965
Loading...
Download File
Download File
Page Text
________________ shreefont टीका श०२० ७.५ ०९ अनन्तप्रदेशिके सप्तास्पर्शगतभग नि० ९३७ एमए उण पुहुत्ते एए चउसईि भंगा कायच्या' तदनन्तरं कर्कशेने कत्वेनं मृदुकेन पृथक्त्वेन कर्कशपदेन एकत्वकेन एकवचनान्तेन मृदुपदेन पृथक्त्वेन बहुवचनान्तेन एते एवं पूर्वोक्तक्रमेणेत्र चतुःपष्टिर्भन्नाः कर्त्तव्याः, तथाहि - देशः कर्कशो देशाः मृदुकाः देशो गुरुको देशी लघुको देशः शीतो देश उष्णो देश स्निग्धो देश रूक्षः १ देशः कर्क शो देशाः मृदुकाः देशो गुरुको देशी लघुको देशः शीतो देश उष्णो देशः स्निग्धो देशाः रूक्षाः २, देशः कर्कशो देशाः मृदुकाः हुए हैं 'ताहे कक्खडे एगत्तणं मउष्णं पुहुत्तेणं एए चउसडि भंगा arrot' इसी प्रकार से कर्कश पद को एकवचन में और मृदुपद को बहुवचन में रखकर जो ६४ भंग बनते हैं वे भी इसी क्रम से बनते हैंजैसे- 'देश : कर्कशः, देशाः मृदुकाः, देशो गुरुको, देशो लघुको, देशः शीतः, देश उष्णः, देशः स्निग्धो, देशो रूक्षः।' इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में गृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और एकदेश में रूक्ष स्पर्शचाला हो सकता है१, द्वितीय अंग इस प्रकार से है-' देशः कर्कश', देशाः मृदुकाः, देशी गुरुका, देशो लघुकः, देशः शीतः देश उष्णः देशः स्निग्ध, देशाः रूक्षा' इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु. एकदेश में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष C ताहे कक्खडेणं पगत्तएणं रीतेश पहने - ચેાસઠ ભગા થાય છે. તે સ્પર્શના એકપણા એકવચનને લઇને થયા છે. मउणं पुहुत्तेणं एए चउसट्ठि भंगा कायव्वा' मा વચનમાં અને મૃદુ પદને મહુવચનમાં ચાજીને ૬૪ या प्रभावे छे. - ' देशः कर्कशः देशाः मृदुकाः देशो गुरुको देशो लघुको देशः शीतः देश उष्णो देशः स्निग्धो देशो रूक्षः १ अथवा ते पोताना उद्देशभां કર્કશ અનેક દેશામાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળા હાય છે. मा पहेला लंग छे. १ अथवा ते 'देशः कर्कशः देशाः मृदुद्धाः देशो गुरुकः देशी लघुकः देशः शीतः देश उष्णः देश स्निग्ध देशाः साः २' पोताना शे. દેશમાં કર્કશ અનેક દેશેમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પર્શ વાળે होय छे. या जीले लंग हे २ अथवा ते अथवा ते 'देशः कर्कशः देशाः To ११८
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy