SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका शं०१९ उ०३ सू०४ पृथ्वीकायिकानामवगाहनाप्रमाणनि० ३५७ कुसला मेहावी निउणा' इति 'थिरग्नहत्था' स्थिराग्रहस्ता-स्थिरः कम्पनरहितः अग्रहस्तो यस्याः सा तथा 'दढपाणिपायासपिटवरोरुपरिणया' दृढपाणिपादपार्श्वपृष्ठान्तरोरुपरिणता तत्र-पाणी च पादौ च पावों च पृष्ठान्तरे च उरू च एतैरङ्गैः परिणता परिणाम प्राप्ता दृढपाणिपादादिसंपन्ना, सर्वावयवैरत्युस्कृष्टसंहननवतीत्यर्थः 'तलजमलजुयलपरिघणिभवाहू' तलयमलजुगलपरिघनिभबाहू तत्र तलस्य-तालवृक्षस्य यद् यमलं समश्रेणीकं युगलं-द्वयं, परिधः कपा. टार्गला च, एतन्निभौ एतत्सदृशी दीर्घसरलपीनत्वादिना वाहू यस्याः सा तथा 'उरस्सवलसमन्नागया' औरस्सवळसमन्वागता-औरस्यं सहजं यद् बलं तेन समन्वागता युक्ता आन्तरोत्साहवीर्यवतीत्यर्थः 'लंघणपवणजवणवायामसमत्था' लंघनप्लवनजवनव्यायामसमर्थाः, तत्र लङ्घनं कूदनम् , प्लवनं वाहुभ्यां नधास्तरणम् , जवनं वेगेन धावनम् एतद्रूपो व्यायामस्तत्र समर्था लङ्घनादि सामर्थ्यसंपन्ना इत्यर्थः 'छेया' छेका-प्रयोगज्ञा, 'दक्खा' दक्षा-शीघ्रकारिणी 'पत्तट्टा' माप्तार्थी पवणजवणवायामसमत्था छेया दक्खा पतहा कुसला मेहावी निउणा' इससे यह जाना जाता है कि यह दाली और भी इन विशेषणों वाली हो अर्थात इसका अग्रहस्त कम्पन क्रिया से रहित हो मजबूत कर चरण आदि से संपन्न हो सर्व अवयवों द्वारा अति उत्कृष्ट शरीरवाली हो-समश्रेणिवाले दो ताल वृक्षों के जैसे एवं कपाट की अर्गला जैसे दीर्घ सरल पुष्ट जिसके दोनों बाहु हो स्वाभाविक बल से जो युक्त हो अर्थात् आन्तर उत्साह एवं वीर्यवाली हो लांघने में दौडने में वेगसे चलने में और व्यायाम करने में जो समर्थ हो लङ्घन शब्द का अर्थ कूदना है, प्लवन शब्द का अर्थ नदी आदि का तैरना है जवन शब्द का अर्थ वेग से ण्णागया लधणपवणजवणवायामसमत्या छेया दुक्खा, पत्तद्वा कुटला मेहावी निउणा' मा पाइने म मा प्रभाए छ. म हासीनसडरत કંપન વિનાને હોય અર્થાત્ કાંપતે ન હોય, હાથ પગ વિગેરે અવય જેના મજબૂત હોય, જેના શરીરના બધા જ અવયવ ઘણા ઉકઈ–અર્થાત ઉત્તમ હોય, જેના બને હાથ સમાન ઉંચાઈવાળા બે તાડ વૃક્ષ જેવા લાંબા અને કમાડની સાંકળ જેવા સરલ અને પુષ્ટ હોય છે સ્વાભાવિક બળવાળા હોય અર્થાત, આંતરિક ઉત્સાહ અને શક્તિવાળી હોય લાંઘવામાં, દેડવામાં ઉતાવળથી ચાલવામાં અને કસરત કરવામાં જે સમર્થ હોય, લંઘન શબ્દનો અર્થ કૂદવું એ પ્રમાણે છે. લવન શબ્દનો અર્થ નદી વિગેરેમાં તરવું એ પ્રમાણે છે. “ક્વન' શબ્દનો અર્થ વેગથી દડવું એ
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy