SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे २५० सौमिल ! हे सोमिल ! एतदनेन उपरोक्तेन कारणेन " एवं बुच्चइ जात्र अभक्खेया वि" एत्रमुच्यते यावत् अमक्ष्या अपि अत्र यावादेन संपूर्णमपि प्रश्नवाक्यं संगृsti refa | 'सरिसवया' अमित्ररूपा धान्यरूपाः एपणीया याचिता लव्धास्तेतु साधुनामुपभोगयोग्याः एतद् व्यतिरिक्ता मित्रादिरूपाः, धान्यरूपेऽपि अनेपणीया अयाचिता अशस्त्रपरिणता अलब्धायाभक्ष्येया अनुपभोगयोग्या इति समुदितार्थः पुनः सोमिलः पृच्छति - 'मासा ते भंते' माला ते भदन्त ! 'किं भक्खेया अभ क्खेया' किं भक्ष्याः अभक्ष्याः अत्र मालशब्दस्य संस्कृते रूपद्वये भवति - माषाः मासाः इति तत्रैकस्यार्थः मापरूपधान्यविशेषः, अपरथ कालात्मकमासरूपः, तत्र लिनुस् मासस्यायें वादी अ न ज्ञास्यति तत् एनं पराभविष्यामि इति मनसि अववाय सोमिलेन प्रश्नः कृत इति भगवानाह - ' सोमिला 'इत्यादि । 'सोविला' हे सोमिल ! 'माला मे इनसे भिन्न मित्रादि रूप सरिसव एवं धान्यरूप सरिसव में भी अनेप णीय, अयाचित, अशस्त्रपरिणत और अलब्ध ये सब अभक्ष्य कोटी में साधुजनों के लिये हैं ऐसा यह समुदित अर्थ जानना चाहिये | अब सोलि प्रभु से और भी इस प्रकार से पूछता है - 'मासा ते भंते! किं भक्खेया अभक्खेया' हे भदन्त ! मास माष साधुजनों द्वारा भक्ष्य है या अभक्ष्य हैं ! संस्कृत में मास शब्द के दो रूप होते हैं । माषमास इनमें माष शब्द का अर्थ उडा है और मास शब्दका अर्थ महिना है । श्लिष्ट मास शब्द का अर्थ यह वानी नहीं जानता होगा इसलिये इस शब्द का प्रयोग कर मैं इसे राजि दूंगा, ऐसा मनमें विचार कर सोमिल ने प्रभु से ऐसा यह प्रश्न किया है उत्तर में प्रभु ने ગ્રહણુ કવા ચેગ્ય નથી. તથા આનાથી જુા મિયાદ્વિરૂપ સરિસવ અને ધાન્ય રૂપ–સિરસવમાં પણ અનેષણીય અયાચિત, અસ્ત્ર પરિણત અને અલખ્યું એ તમામ સાધુજનને અભક્ષ્ય કહેવમાં આવ્યા છે એજ આ કથનને સારાંશ છે તેમ સમજવું. इरीथी सोभित ब्राह्मशु प्रभुने पूडे छे - म सा ते भवे ! भिक्खेया अभक्खेया' हे भगवन् भास-भाष भडड साधुनाने लक्ष्य छे ! अलक्ष्य छे ? સસ્કૃતમાં માસ શબ્દના એ રૂપ થાય છે, માત્ર-અને માસ તેમાં માષ શબ્દને અથ અડદ એ પ્રમાણે થાય છે, અને ‘માસ' શબ્દના અર્થ મહિના વાચક છે. શ્ર્વિણ માસ શબ્દના અર્થ આ મહાવીર સ્વામી જાણતા નહી' હોય તેથી આ શબ્દ પ્રયોગ કરીને હું તેને પુજી1 - 1 તેમ મનમાં વિચારીને સામિયે પ્રભુને આ રીતના પ્રશ્ન કરેલ છે, ાના ઉત્તરમાં પ્રભુ કહે છે કે
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy