SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ +- - - प्रमेयचन्द्रिका टीका श०१८ २०१० सू० ४ दव्यधर्मविशेषादिनिरूपणम् २४९ न्थानाम् अमक्ष्याः अदत्तादानसद्भावात् 'तत्थ णं जे ते जाइया ते दुविहा पन्नत्ता' . तत्र खलु ये ते याचितारते द्विविधाः प्रज्ञप्ताः 'तं जहा' तद्यथा 'लद्धाय अलद्धाय लब्धाचालब्धाश्च, लधिः-प्राप्तिस्तद्विषयोभूना लब्धा एतद्विपरोता अलब्धाः, 'तस्थ णजे ते अलद्धा ते ण समणाणं णिग्गंथाणं अभक्खेया' तत्र खलु ये ते अलब्धास्ते खलु श्रमणानां निग्रन्थानाम् अभक्ष्या, एतत्पर्यन्त सरिसवये पदार्थाः मित्रादिरूपाः आषाकर्मादिदोपपिता धान्यादि रूपाश्च साधूनां न कलान्ते इति, अथ साधूपभोगयोग्यं सरिसवयं दर्शयन्नाह- 'तत्य ण' इत्यादि । 'तस्थ णं जे ते लद्धा' तत्र खलु शस्त्रपरिणता एपणीया याचिता दोपरहिता लब्धा धान्यसरिसचयाः 'ते णं समणाणं णिग्गंथाणं भक्खेया' ते खलु धान्यसरिसवयाः श्रमणानां निग्रन्थानां भक्ष्याः । पकरणार्थमुपसंहरनाह -"से तेणटेणं सोमिला' तत् तेनार्थेन ण जे ते एसणिज्जा ते दुविहा' इस सत्र से लेकर अभक्खेया' इस सूत्र पाठ तक प्रकट की गई है। याचित धान्यसरिसव में भी दो प्रकारता है जैसे एक लब्ध और दूसरे अलब्ध प्राप्ति के विपयभूत हुए का नाम लब्ध और जो इससे विपरीत हों वे अलब्ध हैं। इनमें जो अलब्ध हैं वह अलब्ध धान्य सरिसव श्रमणजनों को अभक्ष है। इस प्रकार यहां तक जो मित्रादिरूप सरिसव पदार्थ और आधाकादि दोष से दूषित धान्यदि. रूप सरिसव पदार्थ हैं ये सब साधु जनों के लिये अभक्ष्य हैं। इस प्रकार साधुजनों द्वारा वेही धान्यरूप सरिसव भोग्य हो सकते हैं जो शस्त्र परिणत हों, एपणीय हों, याचित हो, दोपरहित हों और लब्ध हों इसी कारण हे सोमिल ! मैंने ऐसा कहा है कि धान्यरूप सरिसव एषणीय न हों, याचित न हों, लब्धादि न हों, वे साधुजनों को मोग्य नहीं हैं तथा 'तत्थ ण जे वे एमणिज्जा दुविहा' के सूत्रथी मारीन. 'अभक्खेया' मा સૂત્ર૫ ઠ સુધીમાં બતાવવામા આવેલ છે યાચના કરેલ ધાન્ય સરિસરમાં પણ લબ્ધ અને અલબ્ધ એ ભેદથી બે પ્રકાર છે, પ્રાપ્તિના વિષયભૂત થયેલાનું નામ લબ્ધ છે. અને તેનાથી ભિન્ન અલબ્ધ છે. તેમાં જે અલબ્ધ છે, તે અલબ્ધ ધાન્ય સરિસવ શમણુજનેને અભક્ષ્ય છે. આ રીતે અહિં સુધી જે મિત્રાદિ. રૂપ સરિસવ પદાર્થ અને આ ધાકર્માદિ દેષથી દૂષિત ધાન્ય સરિસવ છે, તે સાધુજનોને અભક્ષ્ય છે. આ રીતે સાધુજનેને એજ ધાન્ય રૂપ સરિસવ ગ્રાહ્ય કહ્યા છે કે જે શસ્ત્રપરિણત હોય, એષણીય હોય, યાચના કરેલા હોય અને નિર્દોષ હેય તથા લબ્ધ હેય. હે સે મિલ આજ કારણથી મેં એવું કહ્યું છે કે–જે ધન્યરૂપ સરિસવ એષણય ન હોય યાચિત ન હોય, તે સાધુજનેને म० ३२
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy