SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ प्रेमैयचन्द्रिका टीका श०१८ उ०१० सू० ४ द्रव्यधर्मविशेषादिनिरूपणम् २५६ भक्खेया वि अभक्खेया वि' मासाः मासावाच्या मे साधूनां भक्ष्या अपि भवन्ति अभक्ष्या अपि भवन्तीति-कथं भक्ष्याचाभक्ष्याश्चत्याशयेन पुनः पृच्छति-"से केणद्वेगं' इत्यादि । “से केणटेणं जाव अभक्खेया वि' तत्केनार्थेन यावद् अभक्ष्या अपि, अत्र यावत् पदेन 'भते एवं बुच्चइ माता मे भक्खेया वि' इत्यन्तस्य पदजातस्य ग्रहणं भवतीति । भगवानाह'से चूर्ण' इत्यादि । 'से नूणं ते सोमिला' तत् नूनं निश्चयेन ते-तव सोमिल ! 'वभगएस नएसु' ब्राह्मण्येषु नयेषु स्वदीय शास्त्रेष्वपीत्यर्थः 'दुविहामासा पन्नत्ता' द्विविधाः-द्विमकारकाः मासा:-मासपदवाच्या प्रज्ञताः 'तं जहा' तथा 'दन्धमासाय कालमासा य' द्रव्यमाषाश्व कालमासाश्च तत्र द्रव्यमाषा:-गरूपाः माषा द्रव्यमापाः कालरूपामासाश्व कालमासाः । 'तत्य णं जे ते कालमासा' तत्र खल ये ते कालरूपाः मालाः 'ते णं सावगादीया असाढ पज्जवसाणा दुवालसं पन्नत्ता' ते खलु श्रावणादिका आपाठपर्यवसाना द्वादश यज्ञप्ताः श्रवगादारभ्य आपाढ पर्यन्ता द्वादश कथिताः कालमासाः श्रावण आदियेषां ते श्रावणादिकाः, आषाढः अस्ति पर्यवसाने-समाप्तौ येषां ते आषाढपर्यवसाना इत्यर्थः 'तं जहा' तद्यथा कहा है-'सामिला! मासा मे भक्खेया वि अभक्खेया वि' हे सोमिल! मासपदवाच्य पदार्थ साधुजनों द्वारा भक्ष्य भी होते हैं और अभक्ष्य भी होते हैं इनके भक्ष्य और अभक्ष्य होने में कारण क्या है ? 'से केणटेणं' तो इसके उत्तर में प्रभु कहते हैं-'से गृणं ते सोमिला ! बभण्णएसु नएसुहे सोमिल ! तुम ब्रह्मणों के शास्त्रों में भी 'दुविहा मासा पन्नत्ता' मास दो प्रकार के कहे गये हैं 'तं जहा' जैसे-'दव्यमामा य कालमासा ' एक द्रव्यमास और दूसरे कालमास 'तत्थ णं जे ते कालमासा' इन में जो कालरूप मास हैं 'तेणं सावणादीया अमाद रज्जवसाणा दुवालसं पत्नत्ता' वे श्रावण से लेकर असाढ तक के महिनों तक १२ प्रकार के कहे गये हैं। जैसे-'सावणे, भह'सोमिला! मासा मे शक्खेया वि अभक्खेया वि' सोभित भास' में पहथा કહેવા પદાર્થ સાધુજનેને ભક્ષ્ય પણ હોય છે, અને અભય પણ હોય छ. 'से केणठेणं 8 लगन् त सक्ष्य भने अलक्ष्य अभ मन्ने घारे डावातुं र शुछ १ ते प्रमाणे प्रभुने पूछवाश्री प्रभु ७ छ है-'से णूणं वे सोमिला ! बंभण्णएसु नएसु०' 8 समिट १ मा प्रासाना शाखमा ! 'दुविहा मासा पण्णत्ता' मास में प्रारथी ४३ छ. 'तंजहा' सेभ है'दबमासा य कालमासा य' से द्रव्यमास भने भी मास 'तत्थ जेते कालमास' मा ४४ ३५ भास छ, 'वे ण' सावणादीया असाढपज्जबसाणा दुवालसं पन्नता' श्रावथी गालीन भास सुधामा १२ मार
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy