SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ - - भगवतीसूत्रे माणा पाणे पेच्वेमो' रोतं रियन्तः गमनं कुर्वन्तः प्राणान् आक्रमामः-हन्मः 'जाव उपद्दवेमो' यावत् उपद्रवामः यावत्पदेन अमिहन्म', आज्ञापयामः, परिगृह्णाम परितापयामः इत्येषां ग्रहणं भवति-कथं न आक्रमणादिकं कुर्म स्तबाह-'अम्हे इत्यादि । 'अम्हे णं अज्जो' क्यं खलु आर्याः ? 'रीयं रीयमाणा कायं च जोयं । रीयं च पडुच्च' रीतं रियन्त:-गमनं कुर्वाणाः, कायं च योगं च रीतं च प्रतीत्य, कार्य देहं प्रतीस्य बनामः देहश्चेद्गमनशक्तो भवति तदैव ब्रजामो नान्यथा वाहनादिना अंजाम इत्यर्थः, तथा योगं च संयमव्यापार ज्ञानाद्युपष्टम्भप्रयोजनं भिक्षाटनादिकं प्रतीत्य पद्ध्यामेव बजामो न तु निष्प्रयोजनं कदापि व्रजाम इत्यर्थः, तथा रीत गमनम् अत्वरितादिकं गमनविशेषं प्रतीत्य-आश्रित्यैव, न तु उपानत्पादुकादिना व्रजामोऽतो गच्छतामपि अस्माकं माणविराधनं न भरति । कथं ? तत्राह-'दिस्सा दिस्सा' दृष्ट्वा दृष्ट्वा मार्ग विलोक्यर रागद्वेषराहित्येन प्रखरतरराहस्रकरनिकरप्रकाशितासु दिशासु पदार्थावेक्षणक्षमे चक्षुद्वैये मनुष्यरथचक्रतुरगखरक्षुण्णतुषारादों प्रामुकमार्गे मनस एकाग्रतामालम्ब्य शनैर्विन्यस्तचरणा: संकुचितनिजपूर्वापरगावाः पुरतो भून्यस्तयुगमात्रदृष्टया, तथा 'पदिस्सा पदिस्सा' प्रदृश्य मदृश्यभकर्षण दृष्टा दृष्ट्वा 'वयामो' ब्रजाम: 'तए णं अम्हे दिस्सा दिस्सा वयमाणा' ततः खलु दृष्ट्वा दृष्ट्वा वान्तः 'पदिस्सा पदिस्सा, चयमाणा' मदृश्य पदृश्य व्रजन्तः 'णो पाणे पेच्चेमो' नो प्राणान् आक्रमामः हन्म: 'जाव णो उवहवेमो' यावत् नो उपद्रवामः यावत्पदात् 'नो अभिहणामो' इत्यादीनां संग्रहः। 'तए णं अम्हे पाणे अपेच्चमाणा' ततः खल्ल वयं प्राणान् अनाक्रमन्त: 'जाव अणुहवेमाणा' यावत् अनुपद्रवन्त: 'तिविहं तिविहेणं जाव एगंतपंडिया यावि भवामो 'त्रिविध त्रिविधेन यावत् एकान्तपण्डिताश्चापि भवामः प्रयोजनो. पयोगमन्तरा न वयं गच्छामोऽपितु उपयोगं दत्वा मार्ग मुहुर्मुहुरवलोक्यैव बजामो ऽतो न वयम् असंयता: एकान्तवाला वा किन्तु संयता, एकान्तपण्डिता एव करते हैं, आने जाने की क्रिया करते हैं, तब प्राणियों को नहीं अचलते हैं, यावत उन्हें उपद्रवित नहीं करते हैं। किन्तु जब हम लोग गमनागमन करते हैं, तब कापयोग एवं गमन को आश्रित करके ही चलते हैं । अतः चलने पर भी हम लोगों के द्वारा प्राणी की विरधना नहीं होती है। છીએ અર્થાત્ ચાલીએ છીએ આવજાવ કરીએ છીએ ત્યારે અમે પ્રાણિને કચડતા નથી. યાવત્ તેઓને ઉપદ્રવિત કરતા નથી પરંતુ અમે જ્યારે આવજાવ કરીએ છીએ ત્યારે કાયાગ અને ગમનને આશ્રય કરીને જ ચાલીએ છીએ. જેથી ચાલવા છતાં અમારાથી -પ્રાણિવધ થતું નથી. અહિયાં
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy