SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ___ प्रमेयचन्द्रिका टीका श०१८ उ०८ सू०२ गमनमाश्रित्य परतीर्थिकमतनिरूपणम्१६९ गौतमस्य प्रश्नानन्तर मिल ते अन्ययूथिकाः, 'भगव गोयम एवं चयासी' भगतं गौतमम् एवम्-वक्ष्यमाणप्रकारेण अवादिषुः 'तुझे णं अज्जो' यूयं खलुआर्या अयं रीयमाणा' रीत रीयन्त:-रामनं कुर्वाणाः 'पाणे पेच्चेह' प्राणान् आक्रमथ नागमनसमये भवद्भिर्ववो जीवाः पद्धयां विनाश्यन्ते इत्यर्थः 'अभिहणह' अभिहथ-मारयथ इत्यर्थः 'जात्र उवहवेह' यावत् उपद्रवथ जीविताद्व्यपरोपयथ "अत्र यावत्पदेन 'अज्जावेह, परिगिण्हेह, परियावेह' आज्ञापयथ, परिगृहीथ, परिताफ्यथ इति ग्राह्यम् । आज्ञापयथ-तेषामनिच्छायामपि तान् स्वाभिमतकार्ये प्रवर्तयथ, परिगृहीय परिग्रहरूपेण तान् स्वीकुरुथ, परितापयथ-अन्नपानाधवरोधेन ग्रीष्मातपादौ स्थापनेन च पीडयथ 'तए गं तुझे पाणे पेच्चेमाणा' ततः खल्लु यूयं प्राणान्-जीवान् आक्रमन्तः 'जाब उबद्दवेमाणा' यावदुपद्रवन्तः 'तिविहं तिविहेणं जाव एगंतवाला यावि भवइ' त्रिविधं त्रिविधेन यावत् एकान्तवालाश्चापि भवथ, यत्र यावल्पदेन 'संजया' इत्यादीनां पदानां ग्रहणं भवति, यस्मात् यूयं गमनसमये प्राणान् मारयथ तस्मात् त्रिविधं त्रिविधेन असंयता यावत् एकान्तवालाश्च भवथ इति वयं कथयाम इति अन्ययथिकानां कथनम् । इममाक्षेप परिहरनाह गौतमः 'तए णं' इत्यादि । 'तए णं भगवं गोयमे' ततः खलु भगवान् गौतमः 'ते अनउत्थिए एवं वयासी' तान् अन्ययूथिकान् प्रति एवं-वक्ष्यमाणप्रकारेण अवादीत्-उक्तवान् ‘णो खलु अज्जो अम्हे' नो खल्लु आर्याः । वयम् 'रीयं रीयतब उन अन्ययूथिकोंने भगवान् गौतम ले ऐसा कहा 'तुझे णं अज्जो' हे आयें ! आप लोग जब गमन करते हैं आना जाना करते हैं तब माणियों को आप लोग कुचलते हैं उन्हें पीडित करते हैं । यावत् उपद्रवित करते हैं यहां यावत्पद ले 'अज्जावेह परिगिण्हेह परियावेह' इस पाठ का ग्रहण हुआ है इस प्रकार प्राणियों को कुचलते हुए आप लोग त्रिविध त्रिविध ले यावत् एकान्तवाल भी हैं। तब गौतमने उन अन्ययूथिकों से इस प्रकार कहा-हे आर्यों ! जब हम लोग गमन मन्ययूबिहार मसवान् गौतम स्वाभान मा प्रमाणे यु: "तुझे णं अज्झो." હે આય તમે જ્યારે ગમન કરે છે અર્થાત્ અવર જવર કરે છે, ત્યારે આપલેક પ્રાણિયાને કચડે છે. તેને પીડા પહોંચાડે છે યાવત્ ઉપદ્રવિત ४। 2. मडिया यात्पथी "अज्जावेह परिगिण्हेह परियावेह" मा पाइन। સંગ્રહ થયે છે. આ રીતે પ્રાણિયોને કચડવાથી, અને તેઓને ઉપદ્રવિત કરવાથી આપ લે કે ત્રણ કરણ અને ત્રણ રોગથી અસંયત યાવત્ એકાન્તબાલ છે. ( આ પ્રમાણે તે અન્યયુથિકનું કથન સાંભળીને ભગવાન ગૌતમસ્વામીએ તે અન્યમૂથિકને આ પ્રમાણે કહ્યું. હે આર્યો! અમે જ્યારે ગમન કરીએ भ० २२
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy