SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१८ उ०८ सू०२ गमनमाश्रित्य परतीर्थिकमतनिरूपणम् १७१ मवाम इत्यर्थः । 'तुज्झे णं अज्जो' यूयं खलु आर्याः 'अप्पणाचेव तिविहं तिविहेणं संजया एतवाला याचि भव' आत्मनैव स्वयमेव त्रिविधं त्रिविधेन एकान्तपलाश्वापि - विरतिरहिता इत्यर्थः भवथ, न वयम् एकान्तवालाः विरतिरहिताः, अपितु एकान्तपण्डिताः, मत्युत युयमेव एकान्तबालाः, विरविरहिता भवथ इतिभावः । 'तए णं ते अन्नउत्थिया भगनं गोयमं एवं क्यासी' ततः खलु ते अन्ययूथिका भर्गवन्तं गौतमम् एवम् - वक्ष्यमाणप्रकारेण अवादिषुः उक्तवन्तः 'केणं कारणेणं अज्जो' केन कारणेन आर्या' ! 'तिविहं तिबिहेण जाव भवामो' वयं त्रिविधं त्रिविधेन यावत् भवामः अत्र यावत्पदेन असंयता एकान्तबालाश्चापि इत्यस्य ग्रहणं भवतीति । 'तए णं भगवं गोयमे' ततः खलु भगवान् गौतमः ' ते अन्न उत्थिए एवं वयासी' तान् अन्ययूथिकान् एवमवादीत् 'तुझे णं अज्जो' यूयं खलु आर्या: 'रीयं रीयमाणा' रीतं रियन्तः - गमनं कुर्वाणाः 'पाणे' प्राणान् - जीवान् पेच्चेह' आक्रामथ 'जाव उपद्दवेह' यावत् उपद्रवथ यावत्पदेन अभिहथ इत्यादि संग्रह: 'तएणं तुज्झे' ततः यहां 'तुज्झे णं अज्जो रीयं रीयमाणा पाणे पेच्चेह' से लगाकर 'अम्हे णं अज्जो री रीयमाणा' का अर्थ है गमन करते हुए । 'पाणे पेच्चेह' प्राणों को अपने पैरों द्वारा विनष्ट करते हो अर्थात् कुचलतें' हो आते जाते हुए आप लोग उस समय उन्हें अपने चरणों द्वारा कुचलते हुए चलते हो 'अभिहणह' मारते हो 'जाव 'उवद्दवेह' यावत् जीवित से उन्हें व्यपरोपित करते हो- रहित करते हो यहां यावत् पद से जिन पदों का संग्रह हुआ है उनका अभिप्राय ऐसा है कि-उनकी इच्छा नहीं होने पर भी आप लोग उन्हें अपने कार्य में लगाते हो परिग्रह रूप से उन्हे स्वीकार करते हो और अन्नपान आदि के निरोध से एवं ग्रीष्मकाल में धूप में रखने से उन्हें कष्ट पहुंचाते हो “तुझे णं अज्जो ! री रीयमाणा पाणे पेच्चेह" अडींथी मारलीने "अम्हे णं अन्जो रीयं रीयमाणा" सानो अर्थ जमन पुरता उरतां "पाणे पेच्चे " પ્રાણિયાના પ્રાણાને પગેા દ્વારા નાશ કરેા છે, અર્થાત્ આવતા જતાં તેઓને घोताना यशोथी ४थडे है। "अभिहणह" भारी थे।. "जाव उवद्दवेइ" यावत् તેમને જીવનથી છેડાવા છે. અહિયાં યાવત્ પદ્મથી જે પદ્માને સગ્રહ થયે છે. તેના અથ એવા છે કે-તેઓની ઈચ્છા ન હેાવા છતાં આપ લેાકેા તેઓને પેાતાના કામાં લગાડા છે. પરિગ્રહ રૂપે તેના સ્વીકાર કરે છે, અને અન્ન પાન વિગેરેના નિરાધથી ગ્રીષ્મકાળમાં (ઉનાળામાં) તેને તડકામાં રાખીને દુઃખ પહેોચાડી છે, આ રીતનેા જીવા પ્રત્યેને આપના વ્યવહાર તમારામાં
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy