SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१८ उ०७ २०३ मद्रुकश्रमणोपासकचरितनिरूपणम् १२७ अयमाणमकारेण अवादीत्-उक्तवान्' 'मुटु णं मददुया' सुष्टु खल मद्रुक ! म ते अन्नउस्थिए एवं वयासी' त्वं तान् अन्ययूथिकान् एवमवादीः, 'साहु णं या तुमं ते अन्नउस्थिए एवं वयासी' साधु खलु मद्रुक ! त्वं तान् अन्ययूथिकानेवमवादी:, हे मद्रुक ! साधु त्वया कृतं यत् अन्ययूथिकान पति एवमुक्तवान् यदहं न जानामीति, अन्यथा अजाननपि यदि जानामि इत्यभाष्यस्तदाऽहंदादीनामाशावनाकारकोऽभविष्यः, इति साधुवादित्वे कारणं दर्शयन्नाह-'जे णं मदुया' यत् खलु मद्रुक ! 'अहँ वा हेउवा पसिणं वा वागरणं वा' अर्थ वा हेतुं वा प्रश्नं वा व्याकरण वा' अन्नायं अदिळं अस्सुयं अमयं अविण्णाय' अज्ञातम् अदृष्टम् अश्रुतम् अमतम् अविज्ञातम् 'बहुजणमज्झे आघवेइ पनवेइ जाव उवदंसेइ' बहुजनमध्ये आख्याति प्रज्ञापयति यावदुपदर्शयति यावत्पदेन वयासी' उस मद्रुक श्रावक से ऐसा कहा-'सुटु णं मदुया तुमंते अन्न उत्थिए एवं वयासी साहुणं मया तुमं ते अन्नउत्थिए एवं वयासी' हे मद्रुक ! तुमने बहुत अच्छा किया हे मद्रुक ! तुमने बहुत अच्छा किया जो तुमने उन अन्ययूथिकों से ऐसा कहा कि मैं नहीं जानता हूं नहीं जानते हुए भी मैं जानता हूं' ऐसा कह देते तो तो अहंदादिकों की आशातना के करनेवाले होते इसी बानको स्पष्ट करते हुए प्रभु उससे कहते हैं-'जे ण मद्रुया ! अह्र वा हेउं वा, पसिणं वा, वागरणं वा अन्नायं अदिळं अस्सुयं अमयं अविण्णायं बहुजणमज्झे आघवेह, पनवेइ जाव उवदंसेह' हे मद्रुक! जो जिस अर्थ को, हेतु को, व्याकरण को जो कि अज्ञात हो, अदृष्ट हो, अश्रुन हो अमत हो और अविज्ञात हो अनेकजनों के बीच में कहता है । प्रज्ञापित करता है, यावतू उसका उपदर्शन भगवाने या प्रमाणे ४यु-"सुठ्ठय मद्या तुम ते अन्नउस्थिए एवं वयासी" તે મદ્રક તમે ઘણું સારું કર્યું છે મદુક તમે બહુ જ ઉત્તમ કર્યું કે તે અન્યગૃથિકને એવું કહ્યું કે--હું જાણતા નથી. અથવા ન જાણવા છતાં પણ हुन छु. मे ४युं मानी मायातना ४२वा. मन ५३त. मा वातने पधारे २५०८ ४२५॥ प्रभु ४ छ -"जे णं मया । अटुं वा, हेउ वा, पसिणं वा, वागरण वा, अन्नाय' अदिटुं अस्सुयं अमाय अविण्णाय बहुजणमज्झे आघवेइ, पनवेइ, जाव उबदसेइ" 8 भ ! २ જે અર્થને, હેતુને, પ્રશ્નને વ્યાકરણને કે જે અજ્ઞાત હોય, અદષ્ટ હોય, અશ્રુત હેય, અમાન્ય હોય અને અવિજ્ઞાત હોય તેને અનેક જનમાં કહે છે, પ્રજ્ઞા
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy