SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ भंगवतीस्त्र सागारः, सागार एव सागरिका-शय्यातरः तादृश सागारिकस्यावग्रहः सागारिकावग्रहः, 'साहम्मिय उग्गहे' साधार्मिका ग्रहः समानो धर्मों येषां ते साधमिकाः, समानेन एकप्रकार केण धर्मेण चरन्ति शास्त्रमर्यादानतिक्रमेण धर्मानुष्ठान कुर्वन्ति ये ते साधार्मिकाः, तत्र गृहस्थापेक्षया गृहस्था एव साधार्मिकाः साध्वपेक्षया साधय एव साधर्मिकाः तेषां पश्चक्रोशं परिमाणं क्षेत्रं तत्र वतरकाले एक मासं वर्षाकाले चतुरः मासान् पंचक्रोशप्रमाणकमेव क्षेत्रं साधार्मिकावग्रहः । 'जे इमे अन्जलाए समणा निग्गंथा विहरंति' ये इमे भदन्त अद्यत्वे श्रमणा निग्रन्था विहरन्ति 'एएसिणं अहं उग्गहं अणुजाणामि' एतेभ्यः खलु अहमवग्रहमभ्यनुनानामि, सांप्रति केभ्यो विहाद्भयः साधुभ्योऽवग्रहविषयिणीमनुज्ञां ददा. है वह लागोर है । यह सागार ही सागरिक शय्यातर-है ऐसे सागरिक जो अवग्रह है वह सागारिकावग्रह है। 'साहमिनय उगाहे जिनका धर्म समान होता है उनका नाम सार्मिक है। समान-एक प्रकार के धर्म से जो चरते हैं-शास्त्रमर्यादा के अनुरूप धर्मानुष्ठान करते हैं साधार्मिक हैं। इनमें गृहस्थ की अपेक्षा गृहस्थ एवं साधु की अपेक्षा साधु साधार्मिक हैं। इनका पांच कोशपरिमित क्षेत्र है वर्षा काल से भिन्नकाल में एक मास का और वर्षाकाल में ४ मासका इस प्रकार यह पांच कोश परिमित क्षेत्र ही साधर्मिकावग्रह है। ये पांच अवग्रह सुनकर इन्द्र भगवान् से घोला-हे भदन्त ! 'जे इमे सत्ताए समणा निग्गंथा विहरंति' जो ये इस श्रमण निन्ध विहार कर रहे हैं। 'एएसि अहं उग्गरं अणुजाणामि' इन्हें मैं अवग्रह विषयिणी आज्ञाप्रदान રીક-યાતર છે. એવા સાગરીકને જે અવગ્રહ છે તે સાગારિકાવગ્રહ છે. " साहम्मिय उग्गहे " रेमनी धर्म से सरमा डाय छे तनु नाम साथમિક છે. સમાન–એક પ્રકારના ધર્મથી જે રહે છે. શાસ્ત્રમર્યાદા અનુસાર ધર્માનુષ્ઠાન કરે છે તે સાધર્મિક છે. તેમાં પ્રહસ્થની અપેક્ષાએ ગ્રહસ્થ, અને સાધુની અપેક્ષાએ સાધુ સાધર્મિક છે. તેમ પાંચકેસ પ્રમાણ પરિમિત ક્ષેત્ર છે તે વર્ષાકાળથી ભિન્નકાળમાં (બીજા સમયમાં) એક માસનું અને વર્ષાકાળમાં ચાર મહિનાનું એ રીતે આ પાંચમેષ પરિમિત ક્ષેત્ર જ સાધર્મિક અવગ્રહ ને. એ પાંચ અભિગ્રહ સંભાળીને ઈન્કે ભગવાનને કહ્યું છે लगवन् ! " जे इमे अज्जत्ताए समणा निग्गंथा विहरंति" २ मा श्रम निथ विडा२ ४२ छ. “ एएसि' अहम् उग्गहं अणुजाणामि" तेमन ई अवार्ड समाधी माज्ञा मा छु मे हीन तेभए "समणं भगवं महावीरं वंदइ
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy