SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका २०१८ उ०१ सू०१ जीवादिसिद्धान्तानां प्रथमाप्रणत्वनि० ५४३ नो अप्रथमः । पृथक्त्वेन जीवा मनुष्या अपि प्रथमा अपि अपथमा अपि, सिदाः प्रथमाः नो अप्रथमाः ८ । ज्ञानी एकत्वपृथक्त्वेन यथा सम्यग् दृष्टिः। आभिनिबोधिकज्ञानी यावन् मनापर्यवज्ञानी एकत्वपृथक्त्वेन एवमेव नवरं यस्य यदस्ति । केवलज्ञानी जीवो मनुष्यः सिद्धचकत्वपृथक्त्वेन प्रथमा भो अप्रथमाः। अज्ञानी मत्यज्ञानी श्रुताज्ञानी विभंगज्ञानी एकत्वपृथक्त्वेन यथा आहारकः ९। सयोगी मनोयोगी वचोयोगी काययोगी एकत्वपृथक्त्वेन यथा आहारकः नवरं यस्य यो योगोऽस्ति । अयोगिजीवमनुष्यसिद्धाः एकत्वपृथक्त्वेन प्रथमा नो अप्रथमाः १०। साकारोपयुक्ता अनाकारोपयुक्ताः एकत्वपृथक्त्वेन यथा अनाहारकः ११॥ सवेदको यावत् नपुंसकवेदक एकत्तपृथक्त्वेन यथा आहारका, नवरं यस्य यो वेदोऽस्ति । अवेदक एकत्वपृथक्त्वेन विष्वपि पदेषु यथा अकषायी १२। सशरीरी पथा आहारकः । एवं यावत् कार्मणशरीरी यस्य यत् अस्ति शरीरम्, नवरम् आहारकशरीरी एकत्वपृथक्त्वेन यथा सम्यग्दृष्टिः। अशरीरी जीवः सिद्ध एकत्व पृथक्त्वेन प्रथमा नो अप्रथमाः १३॥ पञ्चभिः पर्याप्तिभिः पञ्चभिरपर्याप्तिभिः एकत्वपृथक्त्वेन यथा आहारका, नवरं यस्य या अस्ति, यावद्वैमानिकाः नो प्रथमा अप्रथमाः १४। इयं लक्षणगाथा यो येन प्राप्तपूर्वी भावः स तेनाप्रथमो भवति । शेषेषु भवति प्रथमः अमाप्तपूर्वेषु भावेषु ॥०१॥ टीका-'तेणं कालेणं तेणं समएण' तस्मिन् काले तस्मिन् समये 'रायगिहे भाव एवं वयासी' राजगृहं यावत् एवम्-वक्ष्यमाणप्रकारेण अवादीत्-उक्तवान् अत्र यावत्पदेन नगरम्, गुणशीलं चैत्यम् , भगवान् 'समवस्त' इत्यारभ्य 'माज लिपुट' इत्यन्तस्य गौतमविशेषणस्य ग्रहणं भवति तथा च पाञ्जलिपर्यन्तविशेषण____टीकार्थ-'तेणं कालेणं तेणं समएण' उस काल उस समय में 'रायगिहे' राजगृह नगर में यावत्-गुणशील चैत्य में भगवान महावीर पधारे, यहां यावत्पदसे 'गुणशीलं चैत्यं भगवान् समवसनः' से लेकर 'प्राञ्जलिपुट' यहाँ तक का ही गौतम के विशेषणरूप पाठ गृहीत हुआ है। હવે પહેલા ઉદ્દેશાના અર્થનું પ્રતિપાદન કરવાને માટે સૂત્રકાર “તે कालेण' त्यादि सूत्र ४ छे. टी -वेणं कालेणं तेणं समएणं' णे मन त समये 'रायगिहे' રાજડ નગરમાં યાવત ગુણશીલ ચિત્ય (ઉદ્યાન)માં મહાવીર ભગવાન પધાર્યા, मायां यावत्' पहथा 'गुणशीलं चैत्यं भगवान् समवसृतः' मा वाध्यथा साधन 'प्राञ्जलिपुटः मेवाच्य सुधाना गौतम स्वामीना विशेष ३५ पा8 असर
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy