SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ५४२ भगवतीने यिको यावद्वैमानिकः। सिद्धः खलु भदन्त ! सिद्धभावेन किं प्रथमोऽप्रथमः ? गौतम ! प्रथमः नो अप्रथमः । जीवाः खलु भदन्त ! जीवभावेन कि प्रथमा अप्र. थमाः ? गौतम । नो पथमा अप्रथमाः एवं यावद्वैमानिकाः १ । सिद्धाः खलु पृच्छा गौतम ! प्रथमा नो अप्रथमाः । आहारकः खलु भदन्त ! जीवो आहारभावेन किं प्रथमोऽप्रथम: ? गौतम ! नो प्रथमः अप्रथमः । एवं यावद्वैमानिकाः । पृथ. त्वे एवमेव अनाहारकः खलु भदन्त ! जीवो अनाहारकभावेन पृच्छा गौतम ! स्यात् प्रथमः स्यात् अप्रथमः । नैरयिक खलु भदन्त ! एवं नैरयिकः यावद्वैमानिको नो प्रथम: अप्रथमः । सिद्धः प्रथमः नो अप्रथमः । अनाहारकाः खल भदन्त ! जीवा अनाहारभावेन पृच्छा गौतम ! प्रथमा अपि अप्रथमा अपि । नैरयिका यावद्वैमानिकाः नो प्रथमा अप्रथमाः, सिद्धाः प्रथमो नो अपथमाः । एकैकस्मिन् पृच्छा भणितन्या २ । भवसिद्धिका एकत्वपृथक्त्वेन यथा आहारकः एवम् अभवसिद्धिकोऽपि नो भवसिद्धिक: नो अभवसिद्धिकः खलु भदन्त ! जीवो नो भव० पृच्छा गौतम ! प्रथमो नो अप्रथमः । नोभवसिद्धिकः नोअभवसिद्धिका खलु भदन्त ! सिद्धे नो भव० नो अभव० एवमेव पृथक्त्वेनापि द्वयोरेवासंशी खलु भदन्त ! जीवः संज्ञिभावेन किं प्रथमः पृच्छा गौतम ! नो प्रथमः अप्रथमः। एवं "विकलेन्द्रियवर्जयावद्वैमानिका एवं पृथक्त्वेनापि ३। असंज्ञी एवमेव एकत्वपृथक्त्वेन नवरं यावद् वानव्यन्तराः । नो संज्ञि नो असंज्ञी जीवो मनुष्यः सिद्धा प्रथमा नो अप्रथमः एवं पृथक्त्वेनापि ४ । सलेश्यः खलु भदन्त ! पृच्छा गौतम! यथा आहारकः । एवं पृथक्त्वेनाऽपि । कृष्णलेश्या यावत् शुक्ललेश्या एवमेव नवरं यस्य या लेश्या अस्ति । अलेश्यः खलु जीवमनुष्यसिद्धा यथा नो संशि नो असंज्ञी ५ । सम्यग्दृष्टि का खलु भदन्त ! जी सम्यग्दृष्टिमावेन किं प्रथमः : पृच्छा गौतम ! स्थात् प्रथमः, स्यात् अप्रथमः, एवमेकेन्द्रियवर्जयावद्वैमानिका सिद्धः प्रथमो नो अपथमः । पृथक्त्वका जीवाः प्रथमा अपि अश्थमा अपि एवं 'यावद्वैमानिकाः । सिद्धाः प्रथमाः नो अपयमाः। मिथ्यादृष्टिकः एकत्वपृथक्त्वेन यथा आहारकः । सम्यग्रमिथ्या एकत्वपृथक्त्वाभ्यां यथा सम्यग्दृष्टिः नवरं यस्यास्ति सम्यग् मिथ्यात्वम् ६। संयतो जीवो मनुष्यश्च एकत्वपृथक्त्वेन यथा सम्पगू दृष्टिः । असंयतो यथा आहारकः । संयता संयतो जीवः पश्चेन्द्रिय सियंगूयोनिकमनुष्याः एकत्वपृथक्त्वाभ्यां यथा सम्पदृष्टिः। नो संयत नो असंयत नोसंयतासंयतो जीवः सिद्धश्च एकत्वपृथक्त्वेन प्रथमः नो अप्रथमः ७। सकषायी क्रोधकषायी यावत् लोभकषायी एते एकत्वपृथक्त्वेन यथा आहारका अकषायी जीवः स्यात् प्रथमः स्यात् अप्रथमः । एवं मनुष्योऽपि, सिद्धः प्रथमो
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy