SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१८ उ०१ सू०१ जीवादिसिद्धान्तानां प्रथमाप्र०त्वनि० ५४५ तेणं जहा सम्मदिट्ठी। आभिनिबोहियनाणी- जाव मणपज्जवनाणी एगत्तपुहुत्तेणं एवं चेव नवरं जस्स जं अत्थि केवलगाणी जीवे मणुस्से सिद्धेय एगत्तपुहत्तेणं पढमा नो अपढमा। अन्नाणी मइ अन्नाणी सुय अन्नाणी विभंगनाणी एगत्तपुहुतेणं जहा आहारए ९। सजोगी मणजोगी वयजोगी कायजोगी एगत्तपुहुत्तेणं जहा आहारए नवरं जस्स जो जोगो अस्थि । अजोगी जाव मणुस्से सिद्धा एगत्तपुहुत्तेणं पढमा नो अपढमा१०। सागारोवउत्ते अणागागेवउत्ते एगत्तपुहुत्तेणं जहा अणाहारए ११। सबेयगा जान नपुंसगवेगा एगत्तपुहुत्तेणं जहा आहारए नवरं जस्ल जो वेयो अत्थि। अवेयओ एगत्त- पुहुत्तेणं तिसु वि पएसु जहा अकसाई १२॥ ससरीरी जहा आहारए एवं जाव कम्मगलरीरा जस्ल जं अस्थि सरीरं नवरं आहारगसरीरा एगत्तपुहुनेणं जहा सम्पट्टिी। अलरीरी जीवो सिद्धो एगतपुहलेणं पढमा नो अपढमा १३ । पंचहि पजत्तीहिं पंचहिं अपज्जत्तीहिं एगत्तपुहुत्तेणं जहा आहारए नवरं जस्स जो अस्थि जाव वेमाणिया नो पढमा अपढमा १४। इमा लक्खणगाहा'जो जेग पत्तपुरो भात्री सो तेण अपढमो होइ। सेसेसु होइ पढमो अपत्तपुव्वेसु भावेसु ॥सू०१॥ छाया-तस्मिन् काले तस्मिन् ममये राजगृहं यावदेवमयादीत् जीया खल भदन्त ! जीवभावेन किं प्रथमोऽपथमः, गौवन ! नो प्रथमः अपयमः, एवं नैर
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy