SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ५३६ ra पोडशशतकीय द्वीपकुमारातिदेशेन कथिता तथैव सर्वमध्यत्र ऊक्ति नागकुमारप्रकरणेऽपि अनुसन्धेयम् | 'सेवं भंते! सेवं भंते । त्ति' तदेवं भदन्त । तदेवं भदन्त । इति है भदन्त ! अग्निकुमारविषये यद्देवानुमियेण कथितं तत् सर्वमेव सत्यमिति कृत्वा यावद्विहरति इति ॥ ०१ || ॥ इति श्री विश्वविख्यात - जगद्वल्लभ- प्रसिद्धवाचक - पञ्चदशभाषाकलिवळलितकलापाळापक पचिशुद्ध गद्यपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक- श्री शाहूच्छत्रपति कोल्हापुरराजपदत्त' जैनाचार्य ' पदभूषित—- कोल्हापुरराजगुरुबालब्रह्मचारि - जैनाचार्य - जैनधर्मेदिवाकर - पूज्यश्री घासीकालातिविरचितायां श्री " भगवती सूत्रस्य " प्रमेयचन्द्रिकाख्यायां व्याख्यायां सप्तदशशत के सप्तदशोद्देशकः समाप्तः॥ १७-१७॥ सप्तदशं शतकं सम्पूर्णम् प्रकरण में भी कहलेनी चाहिये | 'सेवं भ'ते ! सेवं भते ! न्ति' हे भदन्त ! अग्निकुमारों के विषय में जो यह आप देवानुप्रियने कहा है वह सब ही सत्य है २ इस प्रकार कहकर वे गौतम यावत् अपने स्थान पर विराजमान हो गये ॥ सू० १ ॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवती सूत्र" की प्रमेयचन्द्रिका व्याख्या के सत्तरहवें शतकका सत्तरह उद्देशक समाप्त ॥ १७-१७ ॥ संघभां पशु सम से' - 'सेवं भरते ! सेव भवे ! त्ति' डे ભગવત્ अग्निકુમાશના વિષયમાં આપ દેવાનુપ્રિયે જે આ કથન કર્યું" છે. તે સઘળું સત્ય જ છે, હૅલગવન્ તે સમસ્ત કથન યથાર્થ છે. આ પ્રમાણે કહીને તે ગૌતમસ્વામી ભગવાનને વદના નમસ્કાર કરીને તપ અને સંચમથી આત્માને ભાવિત કરતા થકા પેાતાને સ્થાને બિરાજમાન થઈ ગયા ! સૂ૦ ૧૫ જૈનાચાય જૈનધમ દિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના સત્તરમા શતકના સત્તરમા ઉદ્દેશક સમાસ ૫૧૭–૧૭ણા
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy