SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ - - प्रमेयचन्द्रिका टीका श०१७ ३०१७ सू०१ अग्निकुमाराणामाहारादिनिरूपणम् ५३५ अथ सप्तदशोदेशका मारभ्यते ॥ अग्निकुमारवक्तव्यतामाह-'अग्गिकुमारा णं भंते' इत्यादि । मूलम्-अग्गिकुमारा णे भंते ! सने समाहारा० एवं चेव सेवं भंते ! सेवं भंते! ति ॥सू०१॥ सत्तरमे सए सत्तरसमां उद्देसो समत्तो ॥१७-१७॥ सत्तरसमं सयं समत्तं ॥१७॥ छाया-अग्निकुमाराः खलु भदन्त ! सर्वे समाहाराा, एवमेव । तदेवं भदन्त । तदेवं भदन्त ! इति ॥सू०१॥ सप्तदशे शते सप्तदशोदेशः समाप्तः ॥१७-१७॥ सप्तदशशत समाप्तम् ॥१७॥ टीका-'अग्गिकुमारा णं भंते !' अग्निकुमाराः खल भदन्त ! 'सव्वे समाहारा' सर्वे समाहाराः, हे भदन्त ! ये इमे अग्निकुमारास्ते सर्वेऽपि कि समानाहारादिमन्तः, इति प्रश्नः ‘एवं चे' एवमेव यथा नागकुमाराणां वक्तव्यता सत्तरहवें उद्देशे का प्रारंभ 'अग्गिकुमारा णं भंते ! सव्वे समाहारा०' । इत्यादि। टीकार्थ-'अग्गिकुमारा गंभंते सव्वे समाहारा०' हे भदन्त ! समस्त अग्निकुमार क्या समान आहार आदिवाले हैं ? 'एवं चेव' हे गौतम ! जैसी १६ वें शतक में कथित द्वीपकुमारों के अतिदेशसे नागकुमारों की वक्तच्यता कही गई है वही सब वक्तव्यता यहां अग्निकुमार के સત્તરમાં ઉદ્દેશાનો પ્રારંભ 'अगिगकुमारा णं भते ! सव्वे समाहारा' त्याहि । _टी -'अग्गिकुमारा णं भते! सव्वे समाहारा' है मगवन् सपणा અગ્નિકુમાર શું સરખા આહાર આદિ વાળા છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુએ है एवं चेव गौतम सोभा शतsi दीपभाना महानाथी नागકુમારોનું કથન કર્યું છે, તે જ પ્રમાણે સમસ્ત કથન અહિયાં અગ્નિકુમારોના
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy