SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ५१८, भगवतीयो टीका-'वाउकाइए णं भंते !' वायुकायिका खल भदन्त ! 'सोहम्मे कप्पे सौधर्मे कल्पे 'समोहए' समवहतः 'समोहणित्ता' समवहत्य मारणान्तिकसमुद्घातं कृत्वा 'जे' यः 'इमीसे रयणप्पभाए पुढवीए' एतस्या रत्नप्रभायाः पृथिव्या: सम्बन्धिनि 'घणवाए तणुवाए' धनवाते तनुवाते तथा रत्नप्रभासंबन्धिषु 'घणवायवलएसु' घनवातवलयेषु 'तणुवायवल एम' तनुवातवलयेषु 'वाउकाइयत्ताए' वायुकायिकतया 'उपवज्जित्तए' उत्पत्तुम् 'भविए' भव्य:- योग्यः 'से णं भंते 'स खल भदन्त ! हे भदन्त ! रत्नप्रभा सम्बन्धी यो जीवः सौधर्मकल्पे वायुकायिकतया उत्पत्तियोग्यो मारणान्तिकसमुद्घातं कृत्वा सौधर्मकल्पे उत्पद्यते स किम् पूर्वमुत्पद्य पश्चादाहारपुद्गलं गृह्णाति अथवा पूर्व माहारपुद्गलं गृहीत्वा तदनन्तरं सौधर्मकल्पे समुत्पद्यते इति पूर्व पूर्वतरपकरणवदिहापि प्रश्नः, अतिदेशमाह-'सेसं तंचेव' शेष तदेव-पूर्वोक्तमेव प्रश्नोऽकारि, एतदतिरिक्तं सर्वमुत्तरं पूर्व वदेव बोद्ध टीकार्थ-'वाउकाइए णं भंते सोहम्मे कप्पे समोहए' हे भदन्त ! कोईवायुकायिक जीव सौधर्मकल्प में मारणान्तिक समुद्घात करता है और वह 'समोहणित्ता इमीसे रयणपभाए पुढवीए घणवाए, तणुघाए, घणवायचलएस्सु तणुवायवलए वाउ साइयत्ताए उववजित्तए 'से गं भंते' मारणान्तिकसमुद्घात करके इस रत्नप्रभा पृथिवी के धनबात मे तनुवात में, घनवातवलय में, अथवा तनुवात घलय में उत्पन्न होने के योग्य है, तो हे भदन्त ! वह सौधर्मदेवलोक गंतवायुकायिक जीव पहिले वहां उत्पन्न हो जाता है और बाद में आहारपुद्कों को ग्रहण करता है? या पहिले आहार पुदलों को ग्रहण करता है और बाद में वहां उत्पन्न हो जाता है ? तो इसके उत्तर में प्रभु ने कहा है-'सेसं तं चेव-एवं जहा सोहम्मे कप्पे वाउकाइयो सत्तसु ___ ---वाउकाइए णं भवे ! सोहम्मे कप्पे समोहए" है मापन । વાયુકાયિક જીવ સૌધર્મ ક૫માં મારણતિક સમુદ્દઘાત કરે છે. અને ५०ीथी "समोहणिचा इमीसे रयणपभाए पुढवीए धणवाए, तणुवाए, घणवाय बएसु, तणुवायवलएसु वाउकाइयत्ताए उववज्जित्तए से णं भंते!" भारयन्ति સમુદ્દઘાત કરીને આ રતનપ્રભા પૃથ્વીના ઘનવાતમાં, તનુવાતમાં, ઘનવાત વલયમાં અથવા તનુવાત વલયમાં ઉત્પન્ન થવા એગ્ય બને તે હે ભગવાન તે સૌધર્મ દેવકમાં રહેલ વાયુકાયિક જીવ પહેલા ત્યાં ઉત્પન્ન થાય છે અને તે પછી આહાર પુદ્ગલેને ગ્રહણ કરે છે? અથવા પહેલાં આહાર પુદ્ગલેને ગ્રહણ કરીને તે પછી ત્યાં ઉત્પન્ન થાય છે? આ પ્રશ્નના
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy