SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ - प्रमैयान्द्रका टीका श०१७ उ०११ सू०१ रत्नप्रभादिपु वायुकायिकोत्पत्तिनि० ५१७ अथ एकादशोद्देशकः प्रारभ्यते ॥ अवसरसंगत्या एकादशोदेशका प्रारभ्यते, अत्र विपर्ययेण तदेव दर्शयिष्यतीत्येवं सम्बन्धेनायातस्यास्योद्देशकस्येदमादिमं सूत्रम्-'वाउकाइए णं भंते !' इत्यादि। मूलम्-वाउकाइए णं भंते! सोहम्मे कप्पे समोहए समोहणित्ताजे भविये इमीले रयणप्पभाए पुढवीए घणवाए तणुवाए घणवायवलएसु तणुवायवलएसु वाउकाइयत्ताए उववज्जित्तए सेणं भंते!० सेसं तं चेव एवं जहा सोहम्मे कप्पे वाउकाइयो सत्तसु वि पुढवीसु उववाइओ एवं जाव ईसिपब्माराए वाउकाइओ अहे सत्तमाए जाव उववाएयत्वो सेवं भंते ! सेवं भंते ! ति ॥सू०१॥ सत्तरससए एकारसमो उद्देसो समत्तो॥ छाया-वायुकायिकः खलु भदन्त ! सौधर्म कल्पे समवहतः समवहत्य, यो भव्य एतस्या रत्नप्रभायाः पृथिव्या घनवाते तनुवाते धनातवलयेषु तनुवात. वलयेषु वायुकायिकतया उत्पत्तुम् स खलु भदन्त !० शेष तदेव एवं यथा सौधर्म कल्पे वायुकायिका सप्तस्वपि पृथिवीषु उपपातितः, एवं यावत् ईषत्माग्मारायां वायुकायिक: अधः सप्तम्यां यावत् उपपातयितव्यः । तदेव भदन्त । तदेव भदन्त ! इति ।। सू०१॥ सप्तदशशतके एकादशोदेशकः समाप्तः । ग्यारहवें उद्देशे का प्रारंभ वसर के अनुसार अब सूत्रकार ११ वां उद्देशक प्रारम्भ करते हैं-इसमें वायुकायिक की उत्पत्ति विपरीत क्रम से कही गई है। इसका सर्वप्रथम मूत्र 'वाउकाझ्याणं भंते ! सोहम्मे कप्पे' इत्यादि हैं 'वाउकाहए णं भते ! सोहम्मे कम्पे समोहए' इत्यादि। सगियारमा देशान। पारसઅવસર ક્રમાનુસાર હવે સૂત્રકાર અગિયારમાં ઉદેશાને પ્રારંભ કરે છે–તેમાં વાયુકાયિક જીવોની ઉત્પત્તિને ક્રમ વિપરીત રીતે બતાવેલ છે. આનું પહેલું સૂત્ર આ પ્રમાણે છે. “वाउकाइए णं भते ! सोहम्मे कप्पे समोहए" त्यात
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy