SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे वायुकायिकानां चत्वारः समुद्घाताः प्रज्ञप्ताः 'तं जहा ' तद्यथा 'वेयणासमुग्धा ए जाव वेउच्चिसमुग्धाए' वेदनासमुद्घातो यावत् वैक्रियसमुद्घातः, अत्र यावस्पदेन पायसमुद्घातमारणान्तिकममुद्घातयोर्ग्रहणं, तथा च वेदनासमुद्घातः कषायसमुद्घातः, मारणान्तिकसमुद्घातः, वैक्रियसमुद्घातः, इमे चत्वारः समुद्घाताः वायुकायिकानां भवन्ति पृथिवीकायिकादीनां तु त्रय एव कथिता इत्युभयो वैलक्षण्यमिति । 'मारणंतियसमुग्धाएणं समोहणमाणे देसेण वा समोहणइ०' मारणान्तिकसमुद्घातेन समवद्दनन् देशेन वा समवहन्ति सर्वेण वा समवहन्ति । 'सेसं तंचेव' शेषं तदेव यत् पूर्व प्रतिपादितम् इहापि तदेवानु सन्धेयम् यदि देशेन समवहन्ति तदा पू" पुद्रलरहणं करोति पश्चादुत्पद्यते यदि या सर्वेण समन्ति तदा पूर्व समुत्पद्यते तदनन्तरम् आहारपुद्गलग्रहणं करोति - इति रत्नप्रभातो मारणान्तिकसमुद्घातेन वायुकायिको जीवः सौधर्मकल्पे उपपद्यते तत्र यदि देशेन समवहन्ति तदा पूर्व पुद्गलग्रहणं कृत्वा पश्चाददस्पद्यते, यदि सर्वेण समवदन्ति तदा पूर्वमुत्पद्य पश्चादाहारपुद्गलानां ग्रहणं करोतीति 'जात्र अहे , ५१४ चत्तारि समुग्धाया पण्णत्ता' हे गौतम! जैसा कथन पृथिवीकायिक जीव 'के उत्पाद विषय में किया गया है वैसा ही कथन वायुकायिक जीव के उत्पाद के सम्बन्ध में भी कर लेना चाहिये। उस कथन की अपेक्षा इस कथन में केवल चार समुद्घातों को लेकर ही विशेषता है। क्योंकि वायुकायिक में चार सबुद्धात कहे गये हैं 'तं जहा' - जो इस प्रकार से हैं- 'वेयणा समुग्धाए जाव वेडन्त्रिसमुग्धाए' वेदनासमुद्घात यावत् बैंकियसमुद्धात 'मारणंतियसमुग्धाएणं समोहणमागे देसेण वा समोहणइ० सेसं तं चैव जाव अहेलत्तमाए समोहओ ईसिफभाराए उववाएयव्त्रो सेवं भंते ! सेवं भंते । त्ति' कारणांतिक समुद्घात से समवहत हुआ પ્રમાણેનું કથન કરવામાં આવ્યુ' છે, એજ પ્રમાણેનુ` કથન વાયુકાયિક જીવના ઉત્પાદના સમાઁધમાં પણ કરી લેવું તે કથનની અપેક્ષાએ આ કથનમાં એટલે } वायुप्रायिअभां यार समुद्घान छे, भेटली विशेषता छे. "तं जहा " ते मा प्रभाछे “वे प्रणासमुग्धाए जाव विउव्वियसमुग्धाए" वेहना सभुद्द्धात यावत् वैङिय समुद्द्द्धात " मारणंतिय समुग्धाएणं समोहणमाणे देसेण वा समोहइ० सेसं तं चेत्र जात्र अहे सत्तत्राप समोहओ ईसिपव्भाराए उववायव्वो सेवं भंते ! सेवं भंते! त्ति" भारयान्तिः समुद्द्धातथी सभवडेत सभुद्द्धात ફરીને ઉત્પન્ન થયેલ તે વાયુકાયિક છત્ર દેશથી પશુ સમવહત થાય છે. અને
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy