SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१७ उ०१० सू०१ सौधर्मादिपु वायुकायिकोत्पत्तिनि० ५१३ टीका-'वाउकाइए ण मंते !' वायुकायिका खल्लु भदन्त ! 'इपीसे रयणप्पभाए पुढवीए समोहए, समोहणित्ता जे' एतस्यां रत्नप्रभायां पृथिव्यां समवहतः समुद्धात प्राप्तः समुद्घात कुत्रा यो वायुकायिकजीवः 'सोहम्मे कप्पे' सौधर्मे कल्पे 'वाउकाइयत्ताए' वायुकायिकतया 'उववज्जित्तए' उत्पत्तुम् 'भविए' भव्यः योग्यः 'से ण' स खलु हे भदन्त ! एतस्यां रत्नपभायां मरणसमुद्घातं कृत्वा सौधर्मकल्पे 'वायुकायिकतया उत्सत्तियोग्यो विद्यते स वायुकायिको जीवः किं पूर्वमुत्पद्य पश्चात् पुद्गलग्रहणं करोति पूर्व वा पुद्गलग्रहणं कृत्वा पश्चात् उत्पद्यते इति प्रश्नाशयः । अतिदेशेनाह-'जहा' इत्यादि । 'जहा पुढवीकाइओ वहा वाउकाइओ वि' यथा पृथिवीकायिकस्तथा वायुकायिकोऽपि प्रकृतविषये यथा पृथिवीकायिकजीवमाश्रित्य वक्तव्यता प्राक् पदर्शिता तथैव वायुकायिकसम्बन्धेऽपि वक्तव्यता वक्तव्या पृथिवीकायिकापेक्षया वायुकायिकजीवविषये लक्षण्यं दर्शयति-नवरमित्यादि, 'नवरं नवरं विशेषः स चायम्-'वाउकाइयाणं चतारि समुग्घाया पन्नत्ता' इसका सर्व प्रथम सूत्र 'वाउक्काइए णं भंते !' इत्यादि-रूपसे है'वाउक्काइए ण भंते ! इमीसे रयणप्पभाए पुढ़वीए समोहए इत्यादि । टीकार्थ--(वाउक्काइए णं भंते ! इमीसे रयणप्पभाए जाव जे भविए) हे भदन्त ! जो वायुकायिक जीव इस रत्नप्रभापृथिवी में मारणान्तिक समुद्घात करें 'समोहणित्ता जे भविए सोहम्मे कप्पे वाउकाइयत्ताए उववज्जित्तए लेण' और इस मारणान्तिक समुद्घात को करके यह सौधर्मकल्प में वायुकायिकरूर से उत्पन्न होने के योग्य हो तो वह जीव ऐसी अवस्था में हे भदन्त ! यहाँ उत्पन्न होकर बाद में आहारपुद्गलों को ग्रहण कहता है या पहिले आहार पुगलों को ग्रहण कर बाद में उत्पन्न होता है ? 'जहा पुढवीकाइओ तहा वाउकाइओ वि-नवरं वाउकाइयाणं “वाउचाइए ण भंते ! इभीसे रयणप्पभाए पुढवीए समोहए" त्यात ટીકાર્યું–હે ભગવન જે વાયુકાયિક જીવ આ રત્નપ્રભા પૃથ્વીમાં भारयन्ति समुधात ४२ मते "समोहणित्ता जे भविए सोहम्मे कप्पे वाउकाइयत्ताए उवव जित्तए से " भारान्ति समुद्धात शने त सोधम ક૫માં વાયુકાયિકપણાથી ઉત્પન્ન થવાને શેથ બને તે તે જીવ એ અવસ્થામાં ત્યાં ઉત્પન્ન થઈને તે પછી આહાર પુદ્ગલેને ગ્રહણ કરે છે? કે ઉત્પન્ન થયા પહેલાં આહાર પુદ્ગલેને ગ્રહણ કરીને તે પછી ઉત્પન્ન થાય छ । “जहा पुढवीकाइओ ता वाउकाइओ वि-नवरं वाउकाइयाणं चत्तारि ममुग्घाया पण्णत्ता" गौतम! यि पाना उत्पाहना विषयमा रे भ०६५
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy