SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ११२..' - - - भगवती . . अथ दशमोद्देशकः प्रारभ्यते ॥ नवमोद्देशके समुद्घातत्रयवताम् अकायिकजीवानामुपपातप्रकारं प्रदर्थ तदनन्तरं चतुःसमुद्घातवतां वायुकायिकजीवानामुपपातं दर्शयितु दशमोद्देशक पारम्यते तदनेन सम्बन्धेन आयातस्य दशमोद्देशकस्य इदमादिमं सूत्रं भवति-वायुकाइए णं भंते ' इत्यादि। - मूलम्-वाउकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए समोहए, समोहणित्ता जे भविए सोहम्मे कम्पे वाउकाइयत्ताए उववज्जित्तए से णं जहा पुढवीकाइओ तहा वाउकाइओ वि नवरं वाउकाइयाणं चत्तारि लमुग्घाया पण्णत्ता तं जहा वेयणा समुग्घाए जाव वेउब्वियसमुग्घाए। मारणतियसमुग्घाएणं समोहणमाणे देसेण वा समोहणइ० सेसं तं चेव जाव अहे सत्तमाए समोहओ ईसिपब्भाराए उववाएयत्रो। सेवं भंते! सेवं भंते ! ति ॥सू०१॥ '' 'छाया- वायुकायिका खलु भदन्त ! एतस्यां रत्नममायां पृथिव्यां समवहता, समबहत्य यो भव्यः सौधर्मे करपे वायुकायिकतया उपपत्तुं स खलु० यथा पृथिवीकायिकस्वथा वायुकायिकोऽपि नवरं वायुकायिकानां चत्वारः समुद्घाताः मज्ञप्ताः तद्यथा वेदनासमुद्घातो यावत् वैक्रियसमुद्घातः।मारणान्तिकसमुद्घातेन समवहन् देशेन वा समवहन्ति० शेषं तदेव यावत अध सप्तम्यो समवहतः ईषत् भारभारायाम् उपपातयितव्यः । तदेवं भदन्त ! तदेवं भदन्त ! इति ।मु०१॥ -- सप्तदशशतके दशमोद्देशकः समाप्तः॥१७-१०॥ दसवां उद्देशे का प्रारंभ ' नौवें उद्देशक में तीन समुद्घातवाले अफायिक आदि जीवों के उपपान प्रकार का कथन किया जा चुका है। अब इस १०वें उद्देशक में चार समुदघानवाले वायुकायिक जीवों का उपपान प्रकट करना है। દસમા ઉદેશાને પ્રારંભ , નવમાં ઉદેશામાં ત્રણ સમુદુઘાતવાળા અકાયિક વિગેરે જીવોના ઉપ પાતના પ્રકારનું કથન કરાઈ ગયું છે. હવે દસમાં ઉદ્દેશામાં ચાર સમુદુઘાત વાળા, વાયુકાયિક જીના ઉપપાતનું કથન કરવાનું છે, એજ અભિપ્રાયથી આ ઉશાને પ્રારંભ કરવામાં આવે છે. આ ઉદેશાનું પહેલું સૂત્ર આ પ્રમાણે છે.
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy