SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१७ उ०७ सू०१ सौधर्मादिषु अकायिकोत्पत्तिनि० ५०३ उववाएयनो जाव अहे सत्तमाए' एवं यावत् इपत् माग्मारासंबन्धिपृथिवीकायिकजीवस्यापि सर्वासु पृथिवीषु उपपातो वक्तव्यो यावत् सप्तमनारकपृथिवीषु अधः सप्तमीषु तेनैव क्रमेण सर्व देवलोकसम्बन्धिजीवानां यावत् ईषत् माग्मारा संबन्धि पृथिवीकायिकजीवानाम् सप्तस्वपि नारकपृथिवीपु उपपातो वक्तव्यः अधः सप्तमी पर्यन्तमित्यर्थः । सेवं भंते ! सेवं भंते! ति तदेवं मदन्त ! तदेवं भदन्त ! इति ।मू०१। ॥ इति श्री विश्वविख्यात-जगबल्लभ-मसिद्धयाचक-पञ्चदशभापाकलितललितकलापालापकपविशुद्धगयपधनैकग्रन्थनिर्मापक, वादिमानपर्दक-श्रीशाहच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित-कोल्हापुरराजगुरुवालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर -पूज्य श्री घासीलालवातिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायां ससदशशतके सप्तमोद्देशका समाप्तः ॥१७-७॥ अहेसत्तमाए' तथा-जिस प्रकार से सौधर्मकल्प के पृथिवीकायिक जीव का सर्व पृथिवियों में उपपात कहा है, उसी प्रकार से समस्त स्वर्गों के यावत् ईषत्प्रारभारा पृथिवी के पृथिवीकायिक जीव का भी समस्त पृथिवियों में यावत् सप्तमनरक पृथिवी तक उपपात कह लेना चाहिये 'सेवं भंते ! सेवं भंते ! हे भदन्त ! आपका यह कथन सर्व प्रकार से सत्य है २ । इस प्रकार कहकर वे गौतम यावत् अपने स्थान पर विराजमान हो गये। सू० १ ॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके सत्तरहवें शतकका ॥सातवां उद्देशक समाप्त ॥ १७-७॥ पुढवीकाइ मो सव्वपुढवीसु उबवाएयव्यो जाव अहे खत्तमाए" शत सीधम'કલ્પના પૃથ્વીકાયિક જીવને સર્વ પૃથ્વીઓમાં ઉત્પાત (ઉત્પત્તી) કહ્યો છે એજ રીતે બધાજ સ્વર્ગોના ચાવત્ ઈષત્નાભારા પૃથ્વીકાયિક જીવને પણ બધા જ પૃથ્વીમાં યાવતુ બધી નારક પૃથ્વી સુધી ઉત્પાત (ઉત્પત્તી) સમજી લે "सेवं भंते ! सेवं भंते ति" उससवन् माये ॥ विषयमा रे ४थन यु છે, તે સર્વ રીતે સત્ય છે. હે ભગવન આપનું સઘળું કથન યથાર્થ છે આ પ્રમાણે કહીને ગૌતમસ્વામી પિતાના સ્થાન પર બિરાજમાન થઈ ગયા. સૂ ૧૫ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજયશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્રની પ્રમેયચન્દ્રિકા વ્યાખ્યાના સત્તરમા શતકને સાતમે ઉદ્દેશક સમાપ્ત ૧૭
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy