SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ५०४ भगवती सूत्रे अथ अमोद्देशः मारभ्यते । पृथिवीकायिकजीवानामुपयातं सप्तमे उद्देशके मदकायिकजीवांना सुपपातं दर्शयितुमष्टमोद्देशकः कथं ते, अनेन सम्बन्धेन आयातस्यास्याष्टमोद्देशकस्येदमादिम' सूत्रम् -'आउक्काइए णं संते।' इत्यादि । मूलम् - आउक्काइए णं भंते! इसीसे रयणप्पभाए पुढवीएं समोहर समोहणित्ता जे भविए सोहम्मे कप्पे आउकाइयत्ता ए उववजित्तए० एवं जहा पुढवीकाइओ तहा आउकाइओ वि सव्वे कप्पेसु जाव ईसिप्पन्भाराए तहेव उववाएयव्वो एवं जहा रयणप्पा आउकाइओ उववाइओ तहा जाव अहे सत्तमपुढवीआउकाइओ उनवाएयत्रो एवं जात्र ईसिप भाराए । सेवं भंते! सेवं भंते! ति ॥ सू० १॥ सत्तरसमे लए अट्टमो उद्देतो समत्तो । C ? 'छाया - अपूकायिकः खलु भदन्त । अस्यां रत्नमभायां पृथिव्याम् समवहतः, समेत्य यो भव्यः सौधर्मे कल्पे अप्रकायिकतया उपपत्तुं एवं यथा पृथिवी कायिकः तथा अकाधिकोऽपि सर्व कल्पेषु यावद ईषत् प्राग्भारायां तथैव उपपातयितव्यः, एवं यथा रत्नप्रभाऽप्यायिकः उपपादितस्तथा यावत् अधः सप्तमी पृथिव्यप्रकायिक उपपावयितव्यः एवं यावत् ईषत् प्राग्भारायाम् । तदेव भदन्त ! तदेवं भदन्व | इति ॥ सू० १ ॥ सप्तदशशत के अष्टमोदेशकः समाप्तः ॥ उद्देशे का प्रारंभ आट पृथिवीकायिक जीवों के उपपाल को लप्सम उद्देशक में दिखाकर अब सूत्रकार अकाधिक जीवों के उपपात को प्रकट करने के लिये अष्टम उद्देशक का प्रारम्भ करते हैं । इसका सर्वप्रथम सूत्र - 'आउक्काइएं णं भंते ।' इत्यादि है -- 'आक्काइए णं भंते । इमी से रयणप्पभाए पुढवीए समोहए' इत्यादि । આઠમા ઉદ્દેશાના પ્રારંભ સાતમાં ઉદ્દેશામાં પૃથ્વીકાયિક વાના ઉપપાત (જન્મ) ના વિષયમાં કથ ન કરીને હવે સૂત્રકાર અપ્લાયિક જીવેાના ઉપપાત (જન્મ) ના વિષમાં કથન કરવા માટે આ આઠમાં ઉદ્દેશનેા પ્રાર'ભ કરે છે, આનુ પહેલુ સૂત્ર प्रभा हे. 'आउक इए णं भवे ! इमीसे रयणप्पभाए' इत्यादि ।
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy