SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ minal d ameer ५०६ भगवतीसूत्र प्रथमतः उत्पद्य पश्चात् पुद्गलग्रहणं करोति अथवा पूर्वम् पुद्गलग्रहणं कृत्वा पश्चादुरपयते इति प्रश्नः । उत्तरमतिदेशेनाह-'जहा रयणप्पभा पुढवीकाइए सब कप्पेस' यथा रत्नमभापृथिवीसम्बन्धि पृथिवीकायिका सर्व कल्पेषु 'जाव ईसिपम्भाराए ताव उववाइओ' यावत् ईषत् माग्मारायां तावत् उपपातितः, यथा रत्नपभा पृथिवी सम्बन्धिनः पृथिवीकायिकजीवस्य सर्वकल्पेषु पुर्वमुत्पद्य पश्चात्पुद्गलग्रहणं करोति पूर्व पुद्गलग्रहणं कृत्वा पश्चादुत्पद्यते इति कथितं तथैव यावत् ईषत् माग्मारापृथिव्यामुत्पातः कथित इत्यर्थः ‘एवं सोहम्मपुढवीकाओ वि सत्सु वि पुढवीसु उववाएयव्यो जाव अहे सत्तमाए' एवम् सौधर्मपृथिवीकायिकस्यापि सप्तस्वपि पृथिवीषु उपपातो वक्तव्यो यावत् अधःसप्तम्याम्, पूर्ववदेव सौधर्मकल्पसम्बन्धि पृथिवीकायिकजीवस्यापि सप्तस्वपि नारकपृथिवीषु रत्नपभात आरभ्य अधः सप्तमी पर्यन्त नारकभूमिषु उपपातो वक्तव्य इत्यर्थः, अत्र यावत्पदेन शर्कराममात आरम्य तमाममापर्यन्त सप्तानामपि नारकपृथिवीनां ग्रहणं भवतीति । एवं जहा सोहम्म पुढवीकाइओ सधपुढवीसु उत्रवाइयो' एवं यथा सौधर्मपृथिवीकायिकस्य सर्वे पृथिवीषु उपपातः कथितः ‘एवं जाव ईसिफ्भारा पुढवीकाइओ सव्वपुढवीमु हो जाय फिर बाद में आहार करे ? या पहिले वहां आहार करे बाद में उत्पन्न होवे ? इत्यादि प्रश्न-- • । 'जहा रयणप्पभापुढवीकाइए सब्दकप्पेसु जाव ईसिप्पन्भाराए ताव उववाहओ' हे गौतम ! जिस प्रकार से रत्नप्रभापृथिवी के पृथिवीकाधिक जीव का समस्तकल्पों में यावत् ईषत्प्रारभारा पृथिवी में उपपात कहा गया है । 'एवं लोहरम पुढवीकाइयो वि सत्तलु वि पुढचीसु उववाएयव्यो जाब अहेसत्तमाए' इसी प्रकार से सौधर्मकल्प के पृथिवीकायिक जीव का भी सातों पृधिषियों में यावत् अवः सप्तमी तक उपपात कह लेना चाहिये । 'एवं जहा सोहम्मपुढचीकाइओ सधपुढवीसु उववाहओ एवं जाव ईसिपाभारापुढवीकाइओ सब्ध पुढवीलु उववाएयन्वो जाव કરે છે? કે પહેલાં આહાર કરીને પછી ઉત્પન્ન થાય છે? ઈત્યાદિ. આ પ્રશ્નના उत्तरमा प्रभु ४३ 8-"जहा रयणप्पभापुढवीकाइए सबकप्पेसु जाव ईसिपमाराए ताव उववाइओ" 3 गौतम २ शतथी २नमा' पृथ्वीना પૃથ્વીકાયિક જીવના બધા કલ્પિમાં યાવત્ ઈષત્ પ્રાગ્લાશ (સિદ્ધશિલા) पृथ्वीमा पात (उत्पत्ती)ना विषयमा ४ाम मान्यु छे. 'एवं सोहम्मपुढवीकाइयो वि० सत्तसु वि. पुढवीसु उत्रवाश्यश्वो जाव अहे सत्तमाए" आ४ પ્રમાણે સૌધર્મકલ્પના પૃથ્વીકાયિક જીવને પણ સાતે પૃવીઓમાં યાવત્ म तभी पी सुधी अपात (अस्पत्ती) समय an. “एवं जहा सोहम्म
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy