SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १७ उ०४ सू०१ प्राणातिपातादिक्रियानिरूपणम् ४६१ प्रकरणेऽपि बोधव्यम् । 'एवं जाव परिगहेणं' एवं यावत् परिग्रहेण, अत्र यावत् पदेन 'मुसावारण वि अदत्तादाणेण वि एवं मेहुणेण वि' इत्येतेषां ग्रहणं भवति मृषावादेन यस्मिन् समये क्रिया क्रियते तस्मिन् समये सा क्रिया किं स्पृष्टा भवति आपृष्टा वेति प्रश्नः, गौतम ! तस्मिन् समये स्पृष्टैच क्रिया भवति नो अस्पृष्टेत्यादि सर्व प्रकरणान्तं भगवर उत्तरं विज्ञेयम् ‘एवं एए वि पंचदंडगा' एवमेतेऽपि पञ्चदण्डकाः समग्रमाश्रित्य प्राणातिपातमृपावादादचादानमैथुनपरिग्रहघटिता इहापि पञ्चदण्डका भरन्तीति १० । प्राणातिपातादिपरिग्रहपर्यन्तानां प्रत्येकं विस्तरो विचारः पूर्वपदर्शितरीत्या स्वयमेव करणीयः । समये जीवानां माणातिपातादिना क्रिया क्रियते सा स्पृष्टा भवति नो अस्पृष्टा, इति विचार्य अतः परं देशमदेशविषये प्राणातिपातादिना क्रिया भवति तद्विषये दर्शयितुमाह-'ज देसेणं भंते !' इत्यादि । 'जं देसे णं भंते !' यस्मिन् देशे खलु भदन्त ! 'जीवाणं पाणाइवाएणं किरिया कज्जइ' जीवानां माणातिपातेन क्रिया क्रियते यस्मिन् देशे देशविभागे जीवानां प्राणातिपातादिना क्रिया क्रियते तस्मिन् देशे किं सा क्रिया स्पृष्टा भवति अस्पृष्टा वा भवतीति गौतमस्य प्रश्ना, भगवानाह-एवं चेव' इत्यादि । 'एवं चेत्र' एवमेव हे गौतम ! यथा समयमा श्रित्य जीवानाम् माणातिपातेन स्पृष्टैव सा क्रिया भवति न तु अस्पृष्टा सा तथा यावत् परिग्रह से जिस समय जीव कर्म का बन्ध करता है वह स्पृष्ट हुए कर्म का पन्ध करता है या अस्पृष्ट हुए कर्म का बन्ध करता है? तो इसका उत्तर भी ऐसा ही है कि वह स्पृष्ट हुए कम का बन्ध करता है, अस्पृष्ट हुए कर्म का बन्ध नहीं करता है ऐला जानना चाहिये इस प्रकार से भी ५ दण्डक हो जाते हैं । 'जे देलेणं अते! जीवाणं पाणा. वाएणं किरिया कज्जह' हे भदन्त ! जिस देश में-क्षेत्र में जीव प्राणा. तिपात द्वारा कर्म का धन्ध करता है वह कर्म स्पृष्ट होता है या अस्पृष्ट होता ? 'एवं चेव-जाव परिग्गहेणं एए वि पंचदंडगा १६' हे गौतम! જીવ કર્મના બંધ કરે છે, તે સ્પષ્ટ થયેલ કર્મને બધ કરે છે? અથવા અસ્પૃષ્ટ થઈને કમને બંધ કરે છે ? તેને ઉત્તર પણ એ પ્રમાણે છે કે -કૃષ્ટ થયેલ કર્મને બધ કરે છે, અસ્કૃષ્ટ થયેલ કર્મને બંધ કરતે નથી तम सभा. मा शत साना ५१ पांय ६४ मने छ " देसे णं भवे! जीवाणं पाणाइवाएणं किरिया कज्जई" उ सन् २ देशमi-क्षेत्रमा १ પ્રાણાતિપાત દ્વારા કર્મને બધ કહે છે, તે કર્મ સ્પષ્ટ થાય છે? है मस्पृष्ट थाय छ ? "एव' चेव जाव परिग्गहेणं एए वि पंच दंडगा ११५"
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy