SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४६२ भगवती भवति इत्यादि कथितं तथैव देशमाश्रित्यापि जीवानां प्राणातिपातेन जायमाना क्रिया स्पृष्टैव भवति नत्य पृष्टा, इत्यादि विचारः पूर्वत्रदेव इहापि ज्ञातव्या 'जाव परिग्गरण' यावत् परिग्रहेग यया प्राणातिपातेन क्रिया स्पृष्टा भवति नो अस्पृष्टा इत्यादि तथा मृपावादादत्तादानमैथुनपरिग्रहैरपि प्रकरणं देशाश्रयेण निर्मातव्यम् ‘एवं एए वि पंच दंडगा' एवमेतेऽपि प्रागातिपातादारभ्य परिग्रहपर्यन्त पञ्चदण्डकाः देशविषयेऽपि भवन्ति १५ । आः परं प्रदेशमाश्रित्याह'जं पएसं गं भंते !' इत्यादि । 'जं पएसं णं मंते !' यस्मिन् प्रदेशे खलु भदन्त ! 'जीवाणं पाणाइवाएणं किरिया कज्जई' जीवानां प्राणतिपातेन क्रिया क्रियते 'सा भंते ! कि पुट्टा कज्जा अपट्टा कमइ ? सा क्रिया भदन्त । कि स्पृष्टा क्रियते अस्पृष्टा क्रियते ? हे भदन्त ! यस्मिन् क्षेत्रकभागे प्रदेशे जीवानां माणातिपातेन क्रिया क्रियते सा कि स्पृष्टा क्रियते अस्पृष्टा क्रियते इत्यादि प्रश्ना, भगवानाह-एवं तहेव दंडो' एवं तथैव दण्डकः एवं शब्दः संपूर्णस्यापि पूर्वप्रकरणस्य सूचका तयाहि यथा समयदेशौ आश्रित्य जीवानां प्रागातिपातेन जायमाना क्रिया कथिता तथा प्रदेशमाश्रित्यापि जीवानां माणातिपातेन क्रिया विष. इस सम्बन्ध में भी कथन पहिले किये गये कथन जैसा ही जानना चाहिये । इस प्रकार यहां पर भी यावत् परिग्रह तक ५ दण्डक होते हैं। 'जं पएसे णं भते ! जीवाणं पाणाहवाएणं किरिया कज्जइ, सा मते! कि पुठ्ठा कज्जह, एवं तहेव दंडओ एवं जाव परिगहेणं २०' हे भदन्त! जीव जिस प्रदेश में प्राणातिपात द्वारा कर्म का बन्ध करता है सो वह स्पृष्ट हुए कर्म का वध करता है या अस्पृष्ट हुए कर्म का बन्ध करता है ? इसका उत्तर देते हुए प्रभु कहते हैं कि हे गौतम ! इस सम्बन्ध में भी पूर्वोक्तानुसार उत्तर जानना चाहिये । और ऐसा ही कथन प्रदेश ગૌતમ આ વિષયમાં પણ પહેલા કહેલા કથન પ્રમાણે સઘળું કથન સમજવું એ રીતે અહિયાં પણ યાત્ પરિગ્રહ સુધી પાંચ * मन छ "ज पएसे णं भते! जीवाणं पाणाइवाएर्ण किरिया कन्जइ सा भते कि पुट्ठा कज्जइ एवं तहेव दंडओ एवं जाव परिगाहेणं२०” 8 सन् ०१२ प्रदेशमा प्रातिपातथी मना मध કરે છે, તે તે સ્પષ્ટ થઈને બંધ કરે છે? કે અસ્પષ્ટ થઈને કર્મબંધ કરે છે? તેને ઉત્તર આપતાં પ્રભુ કહે છે કે-હે ગૌતમ! આ વિષયમાં પણ પૂર્વોક્ત ઉત્તર પ્રમાણે જ વાક્ય સમજી લેવું. અને એ જ રીતનું કથન પ્રદેશને આશ્રય કરીને યાવત્ પરિગ્રહ દ્વારા થવાવાળા કર્મ બંધના વિષયમાં
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy