SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १७ उ०४ सू०१ प्राणातिपातादिक्रियानिरूपणम् ४५९ स्वपि दिक्षु क्रिश भवति । 'सेसाणं नियमा छहिसिं' शेषाणां नियमतः पट्दिशम् शेषाणाम् व्याघाताभावेन लोकमध्यस्थितानां नियमतः षट्स्वपि दिक्षु माणातिपातेन क्रिया भवति इति । 'अस्थि णं भंते ! जीवाणं मुसावाएणं किरिया कज्जइ' अखि खलु भदन्त ! जीवानां मृपावादेन क्रिया क्रियते मृषावादेन जीवानाम् क्रिया भवति । किमिति प्रश्नः, भगवानाह-'हंता' इत्यादि । 'हंता अस्थि' हन्त, अस्ति मृषावादेन जीवानां क्रिया भवत्येवेति भावः । 'सा भंते ! किं पुट्ठा कज्नई अपुट्ठा कज्जइ' सा क्रिया भदन्त ! स्पृष्टा क्रियतेऽस्पृष्टा वा क्रियते इति प्रश्नः। भगवानाह-'जहा' इत्यादि । 'जहा पाणाइवाएणं दंडओ एवं मुसावारण वि' यथा प्राणातिपातेन दण्डका एवं मृपावादेनापि मृपावादेन या क्रिया क्रियते सा स्पृष्टैव क्रियते नो अस्पृष्टा क्रियते यथा प्राणातिपातमाश्रित्य षष्ठोद्देशकस्य प्रकरणम् स्मारितं तथैव मृपावादमाश्रित्त्यापि तत्रत्यं सर्वमेव प्रकरणमिहापि ज्ञातव्यमिति भावः । एवं अदिनादाणेश वि' एवमदत्ता. दानेनापि दण्डको भणितव्यः, एवं मेहुणेग वि' एवं मैथुनेनापि मैथुनेनापि एवमेव प्राणातिपातकदेव दण्डको भणितव्यः परिग्गहेग वि परिग्रहेणापि एवमेव दण्डको भणितव्यः । एवं एए पंचदंडगा' एवम् एते पंचदंडकार एवमुक्तेन प्रकारेण एते माणातिपातादारभ्य परिग्रहान्ताः पञ्चदण्डका भवन्ति ५ । 'ज छहों दिशाओं में ले आये हुए कर्मपुद्गलों को ग्रहण करते हैं ऐसा नियम है। 'अस्थि णं भंते जीवाणं मुसावाएणं किं किरिया कज्जइ' हे भदन्त! जीवों के क्या मृषावाद से कर्म का बन्ध होता है ? 'हंता अस्थि' हा, गौतम ! जीवों के मृषांवाद ले कर्म का पन्ध होता है । 'सा भंत! कि पुट्ठा कज्जह, अपुट्टा फज्जइ' हे भदन्त ! वह कमें स्पृष्ट हुआ बंधता है या अस्पृष्ट हुमा बंधता है ? "जहा पाणाहवाएणं दंडओ, एवं मुसावा. एण वि एवं अदिनादाणेण वि मेहुणेण वि, परिग्गहेण घि, एवं एए पंचदंडगा ५' हे गौतम | इस लम्बन्ध में जैसा कथन प्राणातिपात माता पुगतान घडय ४२ छ. सवा नियम छ. "अस्थि णं भने। जीवाण मुसाबारण किरिया कज्जइ" समपन्न भृषावा थी ७वा शु' भना मध थाय छे ? "हंता अत्यि" है। गौतम! भृषापायी मनामध थाय छे. “सा भंते ! कि पुद्वा कजइ अपुट्ठा कज्जइ" उ सगवन् त भनी मध स्पृष्ट ४२ थाय छ १ Yष्ट ने थाय छ ? "जहा पाणाइवाएणं दंडओ, एवं मुखावारण वि एवं अदिन्नाहाणेण वि मेहुणेण वि, परिगहेण वि एवं एए पंव दंडगा"५, ७ गौतम! मा समयमा वी शतर्नु थन પ્રાણાતિપાત દંડકથી કહેવામાં આવ્યું છે, એજ રીતથી મૃષાવાદ, અદત્તાદાન,
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy