SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४५८ भगवतीसूत्रे एवं यावद् वैमानिकानाम् सामान्यजीवविषये प्राणातिपातेन क्रिया भवतीति यथा कथितं तथैव वैमानिकपर्यन्तचतुर्विशतिदण्डके जीवविषये च बोद्धव्यम् 'नवरं जीवाणं एगिदियागय दिव्याधाएणं छहिसि विशेषस्तु जीवनामेकेन्द्रियाणां च निव्याघातेन पइदिशम् जीयानां समुच्चयानास् एकेन्द्रियाणां च व्याघाताभावे नियमतः पट्सपि दिशु प्राणातिपातेन क्रियाभवति वाघायं पहच्च सिय विदिसिं' व्याघातं प्रतीत्य स्थान त्रिदिशिम् व्याघाने सति भिदिश्येव क्रिया भाति सिय चउदिसि स्यात् चतुर्दिशम् 'सिय पंचदिमि' स्यात् पञ्चदिशम् । व्याघाताभावे सति एकेन्द्रियाणां जीवानां च नियमतः परवपि निक्षु प्राणातिपातेन क्रिया भवति व्याघाते सति तु यत्र यत्र व्याघातस्तं तं परित्यज्य शेपदिशासु प्राणातिपातेन क्रिया भवति यदि एकदिशि व्याघातो भवेत् तदा पंचदिशि क्रिया जायते, यदि दिगदये व्यावात तदा चतुर्दिक्षु माणातिपातेन क्रिया यदि दिकत्रये व्याघातस्तदा त्रिदिक्षु क्रिया व्याधिकव्याघातामावाद यदि न कुत्रापि व्याघातस्तदा नियमतः पसु दिक्ष्वपि प्राणातिपातेन क्रिया जायते इतिभावः । व्याधावस्तु विदिक्षु व्याघात: अलोकस्तथा च दिकोणेऽवस्थितो जीवो भवति तदा तस्य दिनये अलोकव्याप्ततया शेपदित्रये एव प्राणातिपातेन क्रिया जायते यदा यत्र दिग्द्वये अलोकः सदा चतुर्दिक्षु क्रिया स्यात यदा तु एकत्रै व्याघातस्तदा शेपपञ्चदिक्षु क्रिया, यदा तु जीवः मध्येऽवस्थितो भवति सामान्यतः प्रतिवन्धकस्य अलोकस्याभावात् तदा पट्णिया णं' इसी प्रकार यावत् वैमानिकों तक जानना चाहिये । 'नवरं, जीवाणं एगिदियाणय निवाघाएणं छदिल्लि वाघायं पड्डुच्य सियतिदिसि सिय चउदिमि सिय पंचदिसि सेसाणं नियमा छाद्दति' परन्तु विशेपता ऐसी है कि जीव और एकेन्द्रिय प्रतिबन्ध के बिना छहों दिशाओं से आये हुए कर्म परमाणुओं का बन्ध करते हैं और यदि प्रतिबन्ध हो तो कदाचित् तीन दिशा से, कदाचित् चार दिशा से और कदाचित् पांच दिशा में से आये हुए कर्म पुद्गगलों का यन्ध करते हैं। शेष जीव शतर्नु ४यन यावत् वैमानिस सुधा सम पु"नवरं जीवाणं एगेदियाण य निवाघाएणं छबिस वाधायं पडुच्च सिय तिदिसि सिय चरदिसिं, सिय पंवदिसि सेसाणं नियमा दिसिं" ५२'तुमा विशेषता मेवी शत છે કે જીવ અને એકેન્દ્રિય પ્રતિબંધ સિવાય એ દિશાઓથી આવેલા કર્મ પરમાણુંઓને બંધ કરે છે. અને જે પ્રતિબંધ હોય તે કદાચિત ત્રણ દિશાથી ને કેઈક વાર ચાર દિશાથી તેમજ કઈક વાર પાંચ દિશાથી આવેલા કર્મ પરમાણુઓને બંધ કરે છે. ને બાકીના જીવ છએ દિશાથી
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy