SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ भगवतीयो पंडिया वि। नेरइया णं पुच्छा गोयमा! नेरइया बाला नो पंडिया नो बालपंडिया। एवं जाव चरिंदियाणं। पंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा! पंचिंदियतिरिक्खजोणिया वाला नो पंडिया बालपंडिया वि। मणुस्सा जहा जीवा वाणमंतरजोइसियवेमाणिया जहा नेरइया ॥सू०२॥ ___ छाया-अध्ययूथिकाः खलु भदन्त ! एत्रमाख्यान्ति यावत्परूपयन्ति, एवं खल श्रमणाः पण्डिताः श्ररणोपासकाः बालपण्डिताः यस्य खलु एक भाणेऽपि दण्डोऽनिक्षिप्तः स खल्लु एकान्तवाल इति वक्तव्यं स्यात् तत्कथमेतद् भदन्त ! एवम् ! गौतम ! यत् खलु ते अन्ययूथिका एवमाख्यान्ति यावद् वक्तव्यं स्याद ये ते एवमाहुः मिथ्या ते एरमाहुः, अहं पुनगौतम ! एवमाख्यामि यावत् मरूपयामि एव खलु श्रमणा: पण्डिताः श्रमगोपासका वालपण्डिताः यस्य खल एफमाणेऽपि दण्डो निक्षिप्तः स खल्लु नो एकान्तवाल इति वक्तव्यं स्यात् । जीवाः खलु भदन्त ! किं चालाः पण्डिताः बालपण्डिताः १ गौतम ! जीवा बाला अपि पण्डिता अपि वालपण्डिता अपि । नैरयिकाः खलु पृच्छा भौतम ! नैरयिकाः वाला नो पण्डिा नो पाल्पण्डिताः, एवं यावत् चतुरिन्द्रियाणाम् पञ्चेन्द्रियतियंग्योनिकानां पृच्छा, गौतम ! पञ्चन्द्रियतिर्यग्योनिकाः बालाः नो पण्डिताः बालपण्डिता अपि, मनुष्या यथा जीना। वानमन्तरज्योतिष्कवैमानिकाः यथा नैरयिकाः ।। सू० २॥ ___टीका--'अन्नउस्थिया णं भंते !' अन्ययूथिकाः खलु भदन्त ! 'एचमाइ. क्खंति' एवम्-वक्ष्यमाणप्रकारेण आख्यान्ति 'नाव पवेति' यावत् भरूपयन्ति पूर्व में संयतादिकों का वर्णन किया गया है-ये संयतादिक श्रमणा. दिरूप से कहे जाते हैं। इसलिये अब सूत्रकार श्रमणादिकों को आश्रित करके अन्ययूथिकों के मत का अन्नउस्थिया णं भते' इत्यादि सूत्र द्वारा वर्णन करते हैं'अन्नउस्थिया णं भंते ! एवं आइक्खंति जाव परुति' इत्यादि। પહેલા સૂત્રમાં સંયત વગેરેનું વર્ણન કરવામાં આવ્યું છે. એ સંવત વગેરે શ્રમણાદિરૂપ હોય છે. જેથી હવે સૂત્રકાર શ્રમણાદિકેને આશ્રિત કરીને अन्य तीथिन भतर्नु 'अन्नउस्थिया ण भते' त्यादि सूत्रथी वन ४२ छे. 'अनउस्थिया ण भते ! एवं आइक्खंति जाव परूवेंति' ध्या
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy