SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १७ उ०२ सू०१ धर्मादिस्थितजीवादिनिरूपणम् ३७७ छाया--तद् नूनं भदन्त ! संयतविरतातिहतप्रत्याख्यानपाएका धर्मे स्थितः, असंयताविरताप्रतिहतपत्याख्यातपापकर्मा अधर्मे स्थितः, संयता संयतो धर्माधमें स्थितः ? हन्त, गौतम ! संयतविरत यावत् धर्माधर्मे स्थितः । एतेषां खलु भदन्त ! धर्मे वा अधर्मे वा धर्माधर्म वा शक्ताः केचित् आसितुं शयितुं स्वग्रवयितुं वा ? गौतम ! नायमर्थः समर्थः तत्केनार्थेन खाइ (पुनः) भदन्त ! एवमुच्यते यावत् धर्माधर्मे स्थितः ? गौतम ! संयतविरत यावत् पापकर्मा धर्मे स्थितो धर्ममेव उपसंपद्य खलु विहरति असंयत यावत् पापकर्मा अधर्मे स्थितः अधर्ममेव उपसंश्व खलु विहरति संयतासंयतो धर्माधर्मे स्थितः धर्माधर्मभुपसंपद्य खलु विहरति तत् तेनार्थेन यावत् स्थितः, जीवाः खलु भदन्त ! कि धर्मे स्थिता-अधर्मे स्थिताः धर्माधर्म स्थिताः ? गौतम ! जीवा धर्मेऽपि स्थिताः अधर्मेऽपि स्थिताः धर्माधर्मेऽपि स्थिताः । नैरयिकाः खलु पृच्छा गौतम । नरयिका नो धर्मे स्थिता अधर्मे स्थिताः नो धर्माधर्मे स्थिताः । एवं यावत् चतुरिन्द्रियाणाम् । पञ्चन्द्रियतिथग्योनिकानां ग्वलु पृच्छा गौतम ! पञ्चन्द्रियतिर्यग्योनिका नो धर्मे स्थिता अधर्मे स्थिता धर्माधर्मेऽपि स्थिताः । मनुष्या यथा जीवाः । वानव्यंतरज्योतिष्कवैमानिकाः यथा नैरयिकाः ॥सू. १॥ टीका--'से गुणं भंते । तत ननं भदन्त ! 'संजयविरयपडिहयपञ्चवखाय पावकम्ये धम्मे ठिए' संयतचिरतप्रतिहत्प्रत्याख्यातपापकर्मा धर्मे स्थितः दूसरे उद्देशे का प्रारंभप्रथम उद्देशक के अन्त में भावों का वर्णन किया गया है। ऐसे भावों वाले संयत आदि होते हैं-अतः वे ही संयमवत्व आदि विशेषण युक्त संयत आदि जीव इस द्वितीय उद्देशे में कहे जाते हैं-इसी संवन्ध ले इस द्वितीय उद्देशे को प्रारम्भ किया गया है। 'ले गुण भंते! इत्यादि सूत्र इसका सर्व प्रथम सूत्र है 'से गृणं मते ! संजयविरयपडिझयपच्चस्खायपापकम्मे' इत्यादि। टीकार्थ--इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है-'से गृणं भी देशान। भारપહેલા ઉદ્દેશાના અંતમાં ભાવેનું વર્ણન કરવામાં આવ્યું છે. એવા ભાવે વાળા સંયત વિગેરે હોય છે. જેથી સ યતત્વ વિગેરે વિષેશણુ વાળા તેજ સંયત વિગેરે જેનું આ બીજા ઉદ્દેશામાં કથન થશે. એ સંબધથી આ બીજા ઉદ્દેશાનો પ્રારંભ કરવામાં આવે છે. તેનું પહેલું સૂત્ર આ પ્રમાણે છે. 'से गूणं भते । सजयविरयपडिहयपच्चरवायपावकम्मे' इत्यादि --२ गीताभी सुने प्रमाणे पूछे छे ? 'से गुण भंते ! भ०४८
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy