SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्र किम् , तत्र संयतः वर्तमानकालिकसर्वसावधानुष्ठानरहितः अतएव प्रतिहतं वर्तमानकाले स्थित्यनुमागहासेन नाशितं प्रत्याख्यातं-निन्दया भविष्यत्यकरणेन निराकृतं पापकर्म-पापानुष्ठान येन स प्रतिहतपापकर्मा संयतविरतश्चासौ प्रतिहतप्रत्याख्यातपापकर्मा चेति संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा पुरुषः किम् धर्मे स्थितः अत्र धर्मपदं चारित्ररूपधर्मस्य बोधकम् तेन किं चारित्रे स्थितः उपरोक्तपुरुषः । 'असंजयअविरयाडिहयपञ्चक्खायपाधकम्मे अधम्मे ठिए' असंयतोऽविरतोऽमतिहतमत्याख्यातपापकर्मा अधर्मे स्थितः तत्र असंयतः सयताद्भिन्नः अविरतिः पूर्वोक्तविरताद्भिन्नः अप्रतिहत-न विनाशितं अप्रत्याख्यात न त्यक्तं पापकर्म सावधक्रिया येन सोऽप्रतिहतप्रत्याख्यातपापकर्मा अत्र धर्म पदम् अविरस्यात्मकधर्मस्य बोधकम् तेन ताशपापकर्मा अविरत्यात्मकाधर्मे भते! 'हे भदन्त ! 'संजयविश्यपडियएच्चवाय पावकम्मे धम्मे ठिए' जो जीव संयत है-धर्तमानशालिक सर्व सावधानुष्ठान से रहित है, अत एव वर्तमान काल में जिसने स्थिति और अनुभाग के हास से पापकर्म को नष्ट कर दिया है, तथा निंदासे भविष्यत् काल में पापकर्म नहीं करने से-जिसने-पापानुष्ठान निराकृत कर दिया है-ऐसा प्रतिहत प्रत्याख्यातपापकर्मा संयतविरत जीव क्या धर्म में स्थित है ? यहाँ 'धर्म' शब्द से चारित्ररूप धर्म ग्रहण किया गया है। 'असंजय अविरयअपडिहयपच्चक्खायपावकम्मे अधम्मे ठिए' तथा जो जीव असंयत है-संयल से भिन्न है अविरत-विरति रहित है । और पापकर्म-सावधक्रिया का निसने नाश नहीं किया है। और न त्याग ही किया है ऐसा असंयतमविरलअप्रतिहत अप्रत्याख्यातपापकर्मवाला ७ सपन्! संजयविरयपडिहयपच्चक्खायपावकम्मे धम्मे दिए २ ७१ સંયત છે. એટલે કે-વર્તમાન કાળના સર્વ સાવદ્ય અનુષ્ઠાન સહિત છે. ને એટલા જ માટે જેણે વર્તમાન કાળમાં સ્થિતિ અને અનુભાગના હાસથી પાપ કર્મને નષ્ટ (નાશ) કર્યા છે. અને નિંદાથી ભવિષ્ય કાળમાં થનારા પાપકર્મોને નહિ કરવાથી એણે પાપાનુષ્ઠાન દૂર કર્યું છે. એવા પ્રતિહત પ્રત્યાખ્યાત પાપકર્મ સંયત વિરત જીવ શું ધર્મમાં સ્થિત રહે છે. અહિં ધર્મ શબ્દથી शामित्र३५ मनु ब्रहण थयु छे. 'असंजयअविरयअपडिहयपच्चखाय पापकम्मे अधम्मे द्विए' तथा ७५ मसयत छे अविरत विति वरना छे. અને પાપકર્મ એટલે કે ક્રિયાને જેણે નાશ કર્યા નથી. અને ત્યાગ પણ કર્યો નથી. એવા અસંયત અવિરત “અપ્રતિહા, અપ્રત્યાખ્યાત પાપકર્મવાળો જીવ
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy