SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३५० भगवंतोसूत्र खलु स पुरुषः कायिक्या यावत् चतसृभिः क्रियाभिः स्पृष्टः यदा स पुरुषः तालं प्रकम्पयति ततस्तत्फलं स्वकीयभारेणाधः पतेत् तथा तद् द्वारा अन्य जीवानां प्राणातिपातो भवेत् तत्र तस्थ पुरुषस्य तालवृक्षपचालयितुः कायि. क्यादि यावन् चतस्रः क्रियाः प्राणातिपातपूजिता भवन्ति, यतोऽत्र फलपवनेन यो हि जीवानां पाणानिशानो जातः तत्र तालक्षपचालयितुः पुरुषस्य साक्षात् कारणत्वं न भवति अस्तस्य पुरुषस्य प्राणातिपातवर्जिताश्चतस्र एव क्रिया भवन्ति इति भावः ।३। 'जेसि पिणं जीवाणं सरीरेहितो ताले निम्नत्तिए' एपा. मपि खलु जीवानां शरीरेभ्यस्तालः तालक्षो निर्वतितः संपन्नः । ते विणं जीवा काइयाए जाव चउहि किरियाहिं पुट्ठा' तेऽपि खलु जीवाः कायिक्यादि यावत् चतसमिः क्रियाभिः स्पृष्टाः ताल क्षनिष्पादका जीवाः तालफलपतनजनितमाणातिपातं प्रति साक्षात्कारणत्वाभावेन चतसृभिः क्रियाभिः स्पृष्टा भवन्तीतिभावः।४। जेसि पिणं जीवाणं सरीरेहितो तालफले निव्वत्तिए' येषामपि की वह उन सत्त्वादिकों के प्राणध्यपरोपणादिक में साक्षात् कारण नही है। साक्षातू कारण तो फल का पतन ही है। अतः उस प्रचालयिता पुरुष कोकायिकी आदि ४ क्रियाएँ ही लगती है ऐसा कहा है ३ । 'जेसि पि जीवाणं सरीरेहितो ताले निव्वत्तिए ते विणं जीवा काइयाए जाच चउहि किरियाहिं पुढा' तथा-ऐसा जो कहा है उसका तात्पर्य ऐसा है कि-जिन जीवों के शरीर से वह तालवृक्ष निष्पन्न हुआ है वे जीव भी प्राणातिपातक्रिया के सिवाय कायिक्यादि चार क्रियाओं वाले ही हैं। क्योंकि प्राणातिपात क्रिया में उन जीवों का भीसाक्षात् व्यापार नहीं है। उसमें साक्षात् व्यापारशाली तो फलका पतन ही है ४ तथा 'जेसिं पिणे जीवाणं सरीरेहितो तालफले निव्यत्तिए ते वि णं जीवा પ્રાણાતિપાત કિયા ન લાગવાનું કારણ એ છે કે તે પુરુષ તે સત્વાદિક જીના પ્રાણ છોડાવવામાં સાક્ષાત્ કારણરૂપ નથી. તેનું સાક્ષાત્ કારણ તે કુળનું પડવું તેજ છે જેથી તે ફળને હલાવનાર પુરુષને કાયિકી વિગેરે ચાર यामाहा छ. म युं छे. 'जेसि पिणं जीवाणं सरीरेहितो ताले णिव्वत्तिए ते वि ण जीवा काइयाए जाव चउहि किरियाहि पुट्ठा" २ वाना શરીરથી તે તાડવૃક્ષ ઉત્પન્ન થયું છે, તે જીવ પણ પ્રાણાતિપાત ક્રિયા શિવાય કાયિકી વિગેરે ચાર ક્રિયાઓ વાળા જ હોય છે. કેમકે પ્રાણાતિપાત ક્રિયામાં તે જીવોને પણ પ્રત્યક્ષ વ્યાપાર હોતો નથી. તેમાં પ્રત્યક્ષ કારણ । ५४ छे. "जेसि पिणं जीवाणं सरीरेहिंतो ताले णिव्वत्तिए
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy