SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१७ उ०१ सू०२ तालदृष्टान्तेन कायिक्यादिक्रियानि० ३४९ __इति तान् विराधयति-तेषां विराधनंकरोति अभिहन्ति-अभिमुखं समागच्छतो जीवान् पातयति वर्त्तयति-वर्तुलो करोति शरीरसंकोचापादनाद , श्लेषयतिआत्मनि संलमान् करोति, संघातयति परस्परं स्वपरगात्रैः संहतान् करोति, संघट्टयति ईषत् स्पृशति, परितापयति-सर्वथा पीडयति, क्लामयति-मारणान्तिकादि समुद्धातं नयति, स्थानात्स्थानं संक्रामयति एकस्थानाद् द्वितीय स्थान नयति, किं पुनरधिकेन जीविता व्यपरोपयति-जीवना पिपृथक्करोति 'तएणं भंते ! से पुरिसे कइ किरिए' ततः खलु स पुरुषः कतिक्रियः एतादृशः पुरुषः कतिक्रियाभिः स्पृष्टो भवति इति प्रश्नः । भगवानाह-गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'जावं च णं से पुरिसे तालफळे अप्पणो गरुयत्ताए जाव जीवियाओ ववरोवेइ' यावत् च खलु स पुरुषः तालवृक्षं प्रचालयति तस्य प्रचालने सति तत् तालफलमात्मनो गुरुकतया यावत् व्यपरोपयति जीविताद् व्यपरोपयति अत्र यावत्पदेन पूर्वोक्तानि 'प्राणाः भूतानि जीवाः सत्ताः' इत्याधारभ्य 'जीवितात्' इति पर्यन्तानि पदानि संग्रा. ह्याणि । 'तावं च णं से पुरिसे काइयाए जाव चउहि किरियाहिं पुढे' तावत् च इस कथन के अनुसार जीव शब्द से पञ्चेन्द्रिय प्राणि, प्राणशब्द से विन्द्रिय और चार इन्द्रियजीव, एवं भूत से वनस्पति ली गई हैं इनसे अवशिष्ट पृथ्वी, पाणी अग्नि और वायुये सत्त्व पद से गृहीत हुए हैं। इस प्रश्न के उत्तर में प्रभु कहते हैं-'गोयमा ! जावं च णं से पुरिसे ताल फले अप्पणोगुरुपत्ताए जाव जीवियाओ ववरोवेइ' हे गौतम ! ताल पर चढी हुआ वह पुरुष उस वृक्ष को या फल को हिलाता है और यह फल अपने ही भारसे टूटकर प्राण, भूत, जीव, सत्व इनको धावत् जीवित से रहित कर देता है तो उस हिलानेवाले पुरुष को प्राणातिपात क्रिया के सिवाय शेष चार क्रियाएँ लगती हैं । प्राणातिपात क्रिया उसे इसलिये नहीं लगती है પ્રાણશબ્દથી બે ઈન્દ્રિય અને ચાર ઈન્દ્રિયવાળા જી, તથા ભૂત શબ્દથી વનસ્પતિ, અને જીવ શબ્દથી પંચેન્દ્રિય પ્રાણી અને સવા શબ્દથી તે સિવાયના બાકીના એટલે કે પૃથ્વી, પાણું અગ્નિ અને વાયુકાયિકજીનું ગ્રહણ થયા છે. गौतम स्वामीना मा प्रश्न उत्तरमा प्रभु ४ छ-"गोयमा ! जावं चणं से पुरिसे तालफले अप्पणो गुरुयत्ताए जाव जीवियाओ ववरोवे". ગૌતમ તાલવૃક્ષ પર ચઢે પુરુષ તે તાડવૃક્ષને કે તેના ફળને હલાવે અને તે ફળ પિતાના જ ભારથી તૂટીને પ્રાણુ, ભૂત, જીવ, અને સત્વ એ બધાને થાવત્ પિોતાના જીવનથી છોડાવે છે. અર્થાત્ મારી નાખે છે. તે એ સ્થિતિ માં હલાવવાવાળા પુરુષને પ્રાણાતિપાત ક્રિયા શિવાયની બાકીની કાયિકી, આધિકરણિકી, પ્રાષિકી અને પારિતાપનિકી એ ચારે કિયાઓ લાગે છે.
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy