SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ प्रमेयन्द्रिका टीका श०१७ उ०१ सू०२ तालदृष्टान्तेन कायिफ्यादिक्रियानि० ३५१ खलु जीवानां शरीरेभ्यस्तालफलं निर्वतितम्-निष्पन्नीकृतमभूदिति, 'ते विणं जीवा काइयाए जाव पंचहि किरियाहिं पुष्टा' तेऽपि खलु जीवाः कायिक्यादि यावत् पञ्चभिः क्रियाभिः स्पृष्टाः येषां जीवावयवैस्तालफलं निर्वतितं तालफलेन पतता आकाशायधिकरणकाः जीवा विनाशिताः तादृशतालफलनिर्वतकजीवानां माणातिपाताख्यपञ्चमःक्रियाकारणात् तद्व्याप्ता अन्याश्चतस्त्रोऽपि क्रिया: अभूवन् इति पञ्चक्रियावन्तो भवन्ति ते जीवाः यतः तालपतनेन प्राणातिपातो जात इति ताशमाणातिपात पति ताशजीवानां साक्षात्कारणत्वस्य विद्यमानत्वात्ते जीवा भवन्ति पञ्चभिः क्रियाभिः स्पृष्टा इति । लोकेऽपि साक्षान्मारयितुरेव पाणदेण्डो भवति, प्रेरकादेस्तु कारागारादिरेव न तु माणदण्डः 1५। 'जे वि य से जीवा अहे वीससाए पचौरयमाणस्स उग्गहे वदंति' येऽपि च ते जीवा काइयाए जाव पंचहि किरीयाहि पुट्ठा' ऐसा जो कहा गया है कि जिन जीवों के शरीर से वह ताल फल निष्पन्न हुआ है-सो इसका तात्पर्य ऐसा है कि जहां पंचमी क्रिया होती है वहां शेष चार ‘क्रियाएँ अवश्य होती है-अतः कारणात्-गिरनेवाले तालफल से जमीन पर रहे हुए सत्त्वादिक गिरकर जब प्राणादि से रहित कर दिये तो जिन जीवों के अवयवों में मिलकर उस तोल फल की निष्पत्ति की है, उन जीवों का भी प्राणातिपातादिक पांच क्रियाएँ लगती है ऐसा जानना चाहिये । लोक में भी साक्षात् मारनेवाले को प्राणदण्ड होता है तथा उसे प्रेरणा देनेवालो को भी कारावासादिरूप दण्ड होता है । भले ही प्राण दण्ड न हो पर दण्डतो अवश्य मिलता ही है। इसी प्रकार से यहां पर भी जानना चाहिये।५ 'जेविय से जीवा अहे वीससाए ते वि णं जीवा काइयाए जाव चाहिं किरयाहि पुट्ठा" २ &ाना शरीरथा તે તાડ ફળ પેદા થયું છે વિગેરે તે તેમ કહેવાને હેતુ એ છે કે-જ્યાં પાંચમી ક્રિયા પ્રાણાતિપાતિકી થાય છે ત્યાં બાકીની કાયિકી વિગેરે ચારે ક્રિયા એ થાય છે જ આ કારણથી પડવાવાળા તાડફળથી જમીન પર રહેલા સવાદિને પાડિને જ્યારે પ્રાણ વગરના કરી દીધા તે જે જીવના અવય એ મળીને તે તાડફલ પેદા કર્યું છે, તે જાને પણ પ્રાણાતિપાત સુધીની પાંચે ક્રિયાઓ લાગે છે. તેમ સમજવું. લેકમાં પણ પ્રત્યક્ષ મારનારને જ પ્રાણુન્તદન્ડ થાય છે. અને તેને પ્રેરણા આપનાર વિગેરે મદદરૂપ થનારને જેલ વિ. રૂપ શિક્ષા થાય છે. ભલે પ્રાકૃદન્ડ ન હોય પણ દન્ડ તો તેને १३२ भणे छे. मेक शत माइयां प सभ. "जे वि य से जीवा
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy